________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका fिr. श्रु. अ. ६ आर्द्रकमुने गौशालकस्य संवादनि०
टोका - पुनः स्व सद्धर्मनिरूपणायाऽऽह -(उड्ड) इत्यादि, (उड्ड) कर्वऊर्ध्वदिशि (अहेयं) अधोदिशि ( तिरियं दिसासु) तिर्यगू दिशासु- ऊर्ध्वोऽस्तिर्यग् दिशासु (जेय तसा जे य थावरा पाणा) ये च त्रसाः द्वीन्द्रियादयः प्राणाः ये व स्थावराः पृथ्वीकायादयः प्राणाः प्राणिनो विद्यन्ते, (भूवाहिसं कामि) भूताभिश ङ्काभिः तेषां भूतानां विनाशयङ्गामिः 'दुर्गुछमाणो' जुगुप्समानः- घृणां कुर्वन् एतेषा विराधनेन सावधक्रिया भनि तथा 'वुसिमं' संयमवान् पुरुषः 'लोए' लोके 'जो' नो 'किंचि' कञ्चन 'गरहई' गर्हते, भूतानां वधशङ्कया घृणां कुर्वन् साधुः कमपि न निन्दतीति हे गोशालक ! एवं मदीयो धर्मः । एवंविधे मयि - अनपराद्धेऽपराध्यति निन्दकस्ववाचो निष्फला युक्तिस्तव । नाऽहं निन्दामि निन्दयामि वा किन्तु वस्तुस्वरूपं प्रतिपादयामि, इति ॥ १४ ॥
मूलम् - आगंतगारे आरामगारे समणे उ भीते ण उवेति वासं । क्खा हु 'संती हवे मणुस्सा
93
ऊँणातिरित्ता य लवा लेवा य ॥१५॥
छाया - आगन्त्रगारे आरामगारे श्रमणस्तु भीतो नोपैति वासम् ।
दक्षा दि सन्ति बहवो मनुष्या ऊनातिरिक्ताश्च लपालपाश्च ॥१५६ टीकार्थ- आर्द्रक मुनि अपने धर्म की प्ररूपणा करने के लिए फिर कह रहे हैं-ऊँची, नीची और तिर्धी दिशाओं में जो बस और स्थावर प्राणी हैं, उन प्राणियों की हिंसा से घृणा करते हुए अर्थात् जीवों की हिंसा से सावध क्रिया होती है, ऐसा समझते हुए संयमी पुरुष लोक में किसी की भी गह नहीं करते हैं। हे गोशालक ! यह मेरा धर्म है । इस कारण मैं निरपराधी हूँ, फिर भी तुम मुझे निन्दा करने का अपराधी कह रहे हो, तुम्हारा यह कहना अयुक्त है। मैं निन्दा नहीं करता कराना, केवल वस्तुस्वरूप का ही प्रतिपादन कर रहा हूं ||१४||
ટીકા—માક મુનિ પેાતાના ધર્માંની પ્રરૂપણા કરવા માટે ફરીથી કહે છે કે—ઉંચી, નીચી, અને તિી દિશાએામાં ત્રસ અને સ્થાવર જે પ્રાણિયા છે, તે પ્રાણિયાની હિંસાથી ઘૃણુા કરતા થકા અર્થાત્ જીવાની હિ'સાથી સાવધ ક્રિયા થાય છે, તેમ સમઝતા થકા સયમી પુરૂષ જગાઁ કોઈની પણ નિંદા કરતા નથી, હું ગેાશાલક ! આ મારો ધર્મ છે. તેથી નિરપરાધી છુ. તા પણ તમેા અને નિંદા કરવારૂપ અપરાધી કહી રહ્યા છે, તમારૂ' આ કથન યેાગ્ય છે. હુ નિંદા કરતા નથી. તેમ નિંદા કરાવતો પણ નથી. પણ કેવળ વસ્તુ સ્વરૂપનું જ પ્રતિપાદન કરૂ છું. ગા૦૧૪મા
For Private And Personal Use Only