________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागले 'दो उवण्णमन्नं' द्वौ अपि अन्योऽन्यम् 'जम्हा' यस्मात्कारणात् 'न समें ति' नसमितः, अनेन प्रकारेण प्राथमिकैकान्तचारित्वव्यवहारः सम्यक् । अथवाएतत्कालिकबहुजनाकुलवास एव सम्पक स्मात् । न तु एतद् द्वयमपि समीचीनं सम्भवति । यतो द्वयोरपि परस्परविरोधात्, अन्योऽन्ययोः पारस्परिक सम्मेलनं न संभवति । इदानी जीविका संपादयति, तदुक्तम्-'छत्र छात्रं-पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः ।
वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥इति।। - अयं भावः-यधेकान्त चारित्वं श्रेयः पूर्वमश्रितत्वात् ततः सर्वदा अन्यनिरपेक्ष तदेव कर्तव्यम्, अथ चेदं साम्प्रतं बहुपरिवारावृत्तं स्वात्मानं साधु मन्यसे ततः
टीकार्थ-इस प्रकार या तो पहले वाला उनका एकान्नचारित्व धर्म चित हो सकती है अथवा इस समय का आचार सभा में धर्मदेशना नेरूप आचार उचित हो सकता है। ये दोनों आपस में विरोधी ग्यवहार उचित नहीं हो सकते । सत्य तो यह है कि आजाल महावीर भाजीविका साधन कर रहे हैं। कहा है-'छत्रं छात्रं पात्र वस्त्रं' इत्यादि। ... 'साधु अपने पास जो छत्र, छात्र (शिष्य) पात्र, वस्त्र और दंड स्वता है, सो आजीविका के लिए ही रखता है। क्योंकि वेष और भाडम्बर के विना भिक्षा भी नहीं मिलती।' ... तात्पर्य यह है-र्याद महावीर का पूर्वकालिक एकान्त चारित्र ही भेपस्कर था तो दूसरों की परवाह न करते हुए सदैव उप्ती का पालन भरना चाहिए था। और यदि बहुसंख्यक परिवार से युक्त होना ही
ટીકાર્ય–આ રીતે અગર તે પહેલાં ભૂતકાળમાં તેમણે આચરેલ એકાન્ત ચારિત્રરૂપ ધર્મ ગ્ય કહી શકાય, અથવા તે વર્તમાન સમયમાં સભામાં ધર્મદેશના આપવા રૂપ આચાર ગ્ય કહી શકાય. પરસ્પરમાં વિરૂદ્ધ એવા આ બને આચાર એગ્ય કહી શકાય નહીં. સાચું તે એ છે કે-હાલમાં महावीर मालविनु उपान ४री २६छ. यु छ -'छत्रं, छात्र, पात्रं, वस्त्र' त्यादि
साधु पोतानी पांसे रे ७३, छात्र (शिध्या) पात्र, १७ भने ખે છે, તે આજીવિકા મેળવવા માટે જ રાખે છે. કેમકે વેષ અને આડઅરિ વિના ભિક્ષા પણ મળતી નથી. " કહેવાનું તાત્પર્ય એ છે કે–જે મહાવીર સ્વામીએ ભૂતકાળમાં આચ
એકાન્ત ચારિત્ર જ કલ્યાણ કારક હતું. તે પછી બીજા ની પરવાહ કર્યા વિના હંમેશાં તેનું જ પાલન કરવું યેગ્ય હતું. અને જે બહુ સંખ્યા
For Private And Personal Use Only