________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्रकृताङ्गसूत्रे अन्वयार्थ:-(धम्म) धर्म-श्रुनचारित्रलक्ष गम् (कहंतस्स) कथयतः-उपदिशतः (दोसो गस्थि) दोषो नास्ति कस्मात् (खंतस्स) क्षन्तियुक्तस्य (दंतस्स) दान्तस्यदमनेन विजितमनमः (जिइंदियस्म) जितेन्द्रियस्थ (अ) च-पुन (भासा य दोसे य विवज्जगस्स) भाषायाः दोषस्य विवर्जकल्य-भाषादोषरहिस्स (भासाय निसेव गस्स) भाषाया निषेत्रकस्य-भाषासेपनम् (गुणे य) गुणश्व-गुणरूपं भवति न तु दोषायेति भावः ॥५॥
टीका- 'धम्म' धर्मम्-श्रुतचारित्रलक्षणम् 'कहतस्स उ' कथयतस्तु धर्मकथा कथयतस्तस्य 'दोसो दोषः 'गत्यि' नास्ति. धर्ममुपदिशतोऽपि कथं न दोषस्त पाह--'खास' क्षानास्य-सपया समापरीषहसहनशीलसा 'दंत' दान्तस्यविवेकाङ्कासनेन विजितमनमः निइंदिवस जितेन्द्रियस्य-जितानि-स्ववि षयप्रवृत्तिनिषेधेन इन्द्रिपाणि यस्य द्वादशस्य 'भासाय दोसे य विवज्जास' भाषाया दोषस्य विकस्य-भाषादोषाः-असत्य सत्यामृषाकर्म शासभ्यशब्दोय णिसेवगस्सा' भाषाया निषेधास्य-भाषाका प्रयोग करने वाले को तो वह 'गुणे घ-गुण श्व' गुण ही होता है।५।।
अन्वयार्थ-श्रुनचारित्र धर्म का उपदेश करने वाले को कोई दोष नहीं होता , क्योंकि क्षान्त-क्षमायुक्त, दान्त, जितेन्द्रिय और भाषा संबंधी दोषों को त्याग कर भाषा का प्रयोग करने वाले को तो गुण ही होता है ॥५॥
टीकार्थ-श्रुत और चारित्र रूप धर्म का कथन करने वाले भगवान् महावीर को कोई दोष नहीं होना है। इसका कारण यह है कि भगवान् घोर परीषह और उपसर्ग को सहन करने में समर्थ हैं, मनोविजयी हैं, जितेन्द्रिय है अर्थात् इन्द्रियों के विषयों में रागद्वेष से रहित है तथा भाषा के समस्त दोषों से रहित हैं। असत्य होना, सत्यासत्य होना, दोषविवर्जकस्य भाषाना होपना त्याने 'भासा य णिसेवगास-भाषाया निषेवकस्य' मावाने प्रयास ४२वाणानता ते 'गुणे य-गुणश्च' शु४ डाय छ ।मा०५॥
અન્વયાર્થ– શ્રતચારિત્ર ધર્મને ઉપદેશ કરવા વાળાને કંઈજ દોષ હિતે નથી. ક્ષાન્ત-ક્ષમાયુક્ત દાન્ત, જીતેન્દ્રિય અને ભાષાના દેને ત્યાગ કરીને ભાષાને પ્રવેશ કરવાવાળાને તે ગુણ જ હોય છે.
ટીકાથ–શ્રત અને ચારિત્ર રૂપ ધર્મને ઉપદેશ આપવા વાળા ભગવાન મહાવીરને કંઈ પણ દોષ લાગતું નથી. તેનું કારણ એ છે કે-ભગવાન ઘેર પરીષહ અને ઉપસર્ગ સહન કરવામાં સમર્થ છે મનોવિજયી છે. જીતેન્દ્રિય છે. અર્થાત ઈદ્રિયોના વિષયમાં રાગદ્વેષ વિનાના છે. તથા ભાષાના સઘળા દેથી રહિત છે. અસત્ય કેવુ, સત્યાસત્ય હે, કર્કશપણુંવાળું દેવું. કઠોરપણું હોવું અને
For Private And Personal Use Only