________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
सूत्रकताको आईक ! 'पुराकडं इमं सुणेह' महावीरेण पूर्व यत्कृतं तदिह शृणु । श्रुत्वा च विचारय, तानन्तरं ते ईहाचेत् तदन्तिक गन्तव्यम् । 'समणे' श्रमणो भगान् महावीरः 'पुरा एगंतयारी आसी' पुरा-पूर्वम् एकानचारी आसीत्-एकाकी विहरणशीलोऽभवत् तथा तपस्वी च । 'इण्डि से' इदानीं सः 'अणेगे' अनेकान् 'भिक्खुगो उवणेत्ता' भिक्षून उपनीय अनेकान् शिष्यन् समीपे स्थापयित्वा 'पुढो' पृथक् पृथक् 'वित्थरेणं आइक्वई विस्तरेण आख्याति-यः एकान्तवासमकरोत् स इदानीं जनाकुले सन् देशनां ददाति। इति पूर्वोक्तविरुद्धमाचरतीति कथं स उपगन्तव्य इति ॥१॥ मूलम्--सा आजीविया पटवियाऽथिरेणं,
समागओ गणओ भिक्खुमज्झे । आइक्खमाणे बहुजन्नमत्थं, न संधयाई अवरेण पुंवं ॥२॥ छाश--साऽऽजीविका प्रस्थापिताऽस्थिरेग समागतो गणशोभिक्षुमध्ये ।
आचक्षाणो बहुजन्यमर्थ न सन्दधात्यपरेग पूर्वम् ।।२। प्रकार है-हे आर्द्रक ! महावीर ने पहले जो किया, उसे सुनो, समझो और फिर भी इच्छा हो तो उनके समीप जाओ। श्रमण भगवान महावीर पहले अकेले ही विचरण किया करते थे और तपस्वी थे। किन्तु आज कल वह अनेक शिष्यों को अपने पास रखते हैं और उन्हें पृथक पृथक विस्तार से उपदेश देते हैं। उनका यह आचार पूर्वोत्तर विरुद्ध परस्पर विरोधी है। ऐसी स्थिति में उनके पास जाने से क्या लाम?॥१॥
'सा आजीविया पट्टचिया' इत्यादि।
शब्दार्थ-'अस्थिरेण-अस्थिरेण' अस्थिरचिस महावीरने 'सा आजी. विया-सा आजीविका यह आजीविका 'पट्टविय-प्रस्थापिता' जीवनતમે સાંભળો, સમશે અને તે પછી પણ તમારી ઈચ્છા હોય તે તેઓની પાસે જ જે. શ્રમણ મહાવીર પહેલાં એકલા જ વિહાર કરતા હતા. અને તપસ્વી હતા. પરંતુ હાલમાં તેઓ અનેક શિષ્યને પોતાની પાસે રાખે છે. અને તેઓને અલગ અલગ વિસ્તાર પૂર્વક ઉપદેશ આપે છે, તેઓને આ આચાર પૂર્વોત્તર વિરૂદ્ધ-પરસ્પર વિરોધી છે. આવી સ્થિતિમાં તેઓની પાસે જવાથી શું લાભ થવાને છે? પગા૦૧
'सा आजिपिया पद विया' इत्यादि
शा-'अस्थिरेणं-अस्थिरेण' मस्थिर चित्तपा महावीरे 'सा आजी. बिया-सा भाजीविका' मा शतनी मालवा 'पदविया प्रस्थापिता' मनावी
For Private And Personal Use Only