________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र
छाया-पुराकृतम् आद्र ! इदं शृणुत, एकातचारी श्रमणः पुराऽऽसीत् ।
स भिक्षनुपनीयाऽनेकान् आख्यातीदानों पृथग्विस्तरेण ॥१॥ अन्वयार्थ:--भगवन्महावीरसमोपे गच्छन्तमाककुमार प्रति गोशालकः आह-(अ६) हे आद्रक ! (पुराकडं) महावीरेण यत् पूरा-पूर्वकाले कृतम् (इमं मुणेह) इदं शृणुत यूयम् (समणे) श्रमणो महावीरः (पुरा) पुरा पूर्वकाले (एगंतयारी आसी) एकान्तचारी-एकाकीविहरणशील आसीत् किन्तु-'इपिंह से' इदानीं स महावीर (अणेगे भिक्खुणो उवणेत्ता) अनेकान् भिक्षुन् शिष्यान् उपनीय (पुढो) पृथक् पृथक (वित्थरेण) विस्तरेण-सविस्तरं यथा स्यात् तथा (आइक्खइ) आख्याति देशनां ददातीति ॥१॥
शब्दार्थ-भगवान के समीप जाते हुए आर्द्रक कुमार को गोशालकने कहा-'अह-आईक' हे आर्द्र! 'पुराकडं-पुराकृतम्' महावीरने पहले जो आचरण किया 'इमं सुणेह-इदं श्रुणुत' 'उसे तुम सुनो 'समणेश्रमणः' श्रमण भगवान् महावीर स्वामी 'पुरा-पुरा' पूर्वकाल में 'एगंतयारी आसी-एकान्तचारी आसीत् एकाकी-अकेले ही विचरण किया करते थे, किन्तु 'इण्हि से-इदानीं सः' अब वह महावीर 'अणेगे भिक्खुणो उवणेत्ता-अनेकान् भिक्षुन् उपनीय' अनेक भिक्षु शिष्यों को इकट्ठा करके 'पुढो-पृथकू' पृथक पृथकू वित्थरेण-विस्तरेण विस्तार पूर्वक 'आइक्खह-आख्याति' 'उपदेश दिया करते हैं ।।गा० १।।
अन्वयार्थ-भगवान् के समीप जाते हुए आई क कुमार को गोशा. लक ने कहा-हे आईक! महावीर ने पहले जो आचरण किया, उसे सुनो। श्रमण महावीर पूर्वकाल में एकाकी विचरण किया करते थे
શબ્દાર્થ– ભગવાનની પાસે જતા એવા આદ્રક મુનિને શાલકે કહ્યું'अह!-आई उ माद्र 'पुराकडं-पुराकृतम्' महावीर स्वाभीमे पडसारे भायर ४३८ छ, 'इम सुणेह-इम श्रुणुत' त तमे सांसयो, 'समणे-श्रमणः' श्रमय भावी२ 'पुरा-पुरा' पूर्वमा ‘एगंतयारी आसी-एतान्तचारी आसीत्'
ही विहार ४२ता ता. ५२'तु 'इहि से-इहानी सः' ३ ते महावीरस्वाभा 'अणेगे भिक्खुणो उवणेत्ता - अनेकान् भिक्षन् उपनीय' मन (मक्षु शिष्योन ४४॥ ३रीने 'पुढो-पृथक्' भूहा ! 'वित्थरेण-विस्तरेण विस्तार " ' 'आइक्खइ-आख्याति' पढेश मापे छ. ॥१॥
અન્વયાર્થ– ભગવાન સમીપજતા એવા આદ્રક કુમારને શાલકે કહ્યું- હે અ ક! મહાવીર સ્વામીએ પહેલાં જે આચરણ કર્યું તે તમે સાંભળે. શ્રમણ મહાવીર પહેલાં એકાકી–એકલા વિચરણ કરતા હતા પરંતુ
For Private And Personal Use Only