________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
सूत्रकृतागसूत्रे 'एवं" एतादृशीम् ‘सन्न' संज्ञाम्-बुद्धिम् ‘ण निवेसए' न निवेशयेत्-न कुर्यात् । किन्तु-पेज्जे व प्रेम वा 'दोसे वा' द्वेषो वा 'अस्थि' अस्ति ‘एवं सन्नं शिवेसए' एवं संज्ञां बुद्धि निवेशयेत्-एवमेव विचारं कुर्यात् । इष्टेषु प्रेम भवति, अनिष्टेषु च द्वेषो भवति । इति सर्वेषामनुभवसिद्धः, इति अनुभूतयोरनको प्रेमद्वेषयोरपलापस्य कर्तुमशक्यत्वात् । अपितु-अनुमानस्य स्व स्वरूपस्य यथा न कोऽपि अपलापं करे। ति, अनुभूयमानत्वादेव । तथेमी अपि नाऽपलपित्तुं योग्यौ, इति ॥२२॥ मूलम्-त्थि चाउते संसारे, जेवं सन्नं णिवेसए ।
अस्थि चाउरंते संसारे, एवं सन्नं गिवेसए ॥२३॥ छाया-नास्ति चातुरन्तः संसारो, नैव संज्ञां निवेशयेत् ।
अस्ति चातुरन्तः संसार, एवं संज्ञां निवेशयेत् ॥२३॥ उचित नहीं है । प्रेम है और द्वेष है. ऐसा ही विचार करना चाहिए। क्योंकि इष्ट वस्तुओं पर प्रेम और अनिष्ट वस्तुओं पर द्वेष होता है, यह तथ्य सभी के अनुभव से सिद्ध है। अतएव अनुभवसिद्ध प्रेम और द्वेष का अपलाप (छिपाना) नहीं किया जा सकता। अनुमान का और अपने स्वरूप का कोई भी अपलाप नहीं करता, क्योंकि उनका अनुभव होता है। इसी प्रकार प्रेम और वेष भी अपलाप करने योग्य नहीं है ॥२२॥ 'स्थि चाउरंते संसारे' इत्यादि ।
शान्दार्थ-'पस्थि चाउरते संसारे-नास्ति चातुरन्तः संसारः' नरक, देव, मनुष्य और तिर्यंच इन चार गतियों वाला संसार नहीं है, किन्तु પણ છે, એ પ્રમાણેને જ વિચાર કરે જોઈએ. કેમકે-ઈટ વસ્તુઓ પર પ્રેમ અને અનિષ્ટ વસ્તુઓ પર ઠેષ હોય છે. આ સત્ય બધાના જ અનુભવથી સિદ્ધ એવા પ્રેમ અને દ્વેષનો અ૫લાપ (છૂપાવવું) કરી શકાતું નથી. અનુમાનને અને પિતાના સ્વરૂપને અ૫લાપ કઈ પણ કરતું નથી. કેમકે-તેઓને અનુભવ હોય છે. એ જ પ્રમાણે પ્રેમ અને દ્વેષ પણ અપલોપ કરવાને યોગ્ય નથી. મારા
‘णत्थि चाउरते ससारे' त्यहि
शा---'णत्थि चाउरते ससारे-नास्ति चातुरन्तः संसारः' ना२४, हेव, मनुष्य अन तिय"५ मा प्रभानी या२ गति संसार नथी, `णेव सन्नं निवेसए-नैव संज्ञां निवेशयेत्' । प्रमाणेना सम४५ रामवी राम२ नथी.
For Private And Personal Use Only