________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
समयार्थबोधिनी टीका द्वि. श्रु. म. ५ आवारश्रुतनिरूपणम् -अस्मादिदानस्य (पडिलं भो) प्रतिळम्मा-माप्तिः (अस्थि वा) अमुकस्य गृहे समागता माप्तिर्भवतीति वा (पुणो णस्थि वा) पुनः नास्ति वा-पुनरथवा अमुकस्य गृहे अन्नादिप्रातिन भवतीति वा (ण वियागरेज्जा) न-ने व्यागृणीयातू-वदेत् किन्तु(संतिमग्गं च बृहर) शान्तिमार्गश्च वर्धयेत-किन्तु येन वचनेन मोक्षमार्ग: सम्यगाराधितो भवेत् तादृशमेव वचनं वदेदिति ॥३२॥
टीका--'मेहाको' मेवाती-सदविवेचनशी पुरुषः, 'दक्षिणाए' दक्षिगा-दानस्य 'पडिलंमो' प्रतिलम्मा प्रातिः 'अस्थि वा पुणो गरियका अस्ति वा पुनः नास्ति वा-अमुकगृहे सम्पय दान लभ्यते पुनः शुकहे अभादिदान सम्यक् न लभ्यते-इति वचः 'ण वियागरेज्जा' न पायगीयात् -एतादृशं वा कथमपि साधुभिर्न वक्तव्यं कस्यापि पुरतः। च-किन्तु 'संतिमर्ग च यूहए' शान्तिमार्ग च वधयेत् । 'ज्ञान-दर्शन-चारित्ररूपो मोक्षमामों यथार्थ वर्धते वादशं शासनिर्णीत वचनं वाच्यम् ।।३२॥ घर में होती हैं अथवा अमुक के घर में नहीं होती है, ऐसा न कहे। किन्तु शान्तिमार्ग को घढावे अर्थात् जिसवचन से मोक्षमार्ग की सम्यक अाधना हो, उसी वचन का प्रयोग करे ॥३२॥ ___टीकार्य-सत् असत् की विवेचना करने में निष्णात पुरुष पेसे वचन म कहे कि अमुक के घर आहार दान आदि की सम्पक् प्राप्ति होती है और अमुक के घर प्राप्ति नहीं होती। साधु को किसी के सामने ऐसी बात नहीं कहनी चाहिए परंतु शांति मार्ग को बहावे कि जिनसे ज्ञान दर्शन चारित्र और तप रूप मोक्षमार्ग की वृद्धि हो ॥३२॥ થાય છે, અથવા અમુકને ઘેર થતી નથી તેમ ન કહેવું. પરંતુ શાંતિમાર્ગને વધારે અર્થાત જે વચનથી મોક્ષ માર્ગની સમ્યફ આરાધના થાય એવા વચનને પ્રવેશ કરે છેરા
ટીકાથ-સત્ અને અસનું વિવેચન કરવામાં કુશળ પુરૂષ એવા વચન ન કહે કે-અમુકના ઘરમાં આહાર દાન આદિની સારી પ્રાપ્તિ થાય છે, અને અમુકના ઘરમાં પ્રાપ્તિ થતી નથી. સાધુએ કેઈને પણ તેમ કહેવું ન જોઈએ. તેમણે એવા જ વચને પ્રગ કર જોઈએ કે જેનાથી જ્ઞાન, દર્શન, ચારિત્ર અને તપ રૂપ મેક્ષમાર્ગને વધારે થાય, માસરા
For Private And Personal Use Only