________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्ग मूलम्-इच्चेएहिं ठाणेहि जिंणदिडेहिं संजए। धारयंते उं अप्पाणं आमोक्खाय परिवएजासि
___ तिबेमि ॥३३॥ खाया--इत्येतैः स्थान जिनदृष्टैः संपतः ।
- धारयस्तास्मानम् आमोक्षाय परिप्रजेदिति ब्रवीमि ॥३३॥अन्वयार्य:--(च्चेपहि) इत्येतैः-पूर्वोक्तपदर्शितैः (जिणदिवेहि) जिनदृष्टैःतीर्यकरपदर्शितैः (ठाणेहि) स्थान: (संनए) संयतः- युक्तः साधुः (अप्पाणं धारः संते उ) आत्मानं धारयन् तु (आमोक्खाय परिषएज्जासि) अमोक्षाय-मोक्षपाति पर्यन्तं परिव्रजेत्-संयमपालनं कुर्यादिति सुधर्मस्वामी जम्बूस्वामिनं कथयति इत्येवमहं ब्रवीमि-कथयामीति ॥३३॥
पच्चेएहिं ठाणेहि' इत्यादि। ... शब्दार्थ-'इच्चेएहि-इत्येतेः' इस अध्ययन में पूर्वोक्त जिणदिहिजिनदृष्टैः' जिन भगवान् द्वारा प्रदर्शित 'ठाणेहि-स्थानः' स्थानों के द्वारा 'संजए-संयतः साधु 'अप्पाणं धारयंते उ-आत्मानं धारयन् तु' अपनी आत्मा को संयम में धारण करता हुआ आमोक्खाय परिचएज्जासिआमोक्षाय परिव्रजेत्' तब तक संयम का पालन करता रहे कि जबतक मोक्ष प्राप्त न हो जाय 'त्तिबेमि-इति ब्रवीमि' ऐसा मैं कहता हूं ॥३३॥
अन्वयार्थ-'इम अध्ययन में प्रतिपादित पूर्वोक्त जिन भगवान के बारा दृष्ट स्थानों के द्वारा साधु अपनी आत्मा को संयम में धारण करता हुआ तब तक संयम का पालन करता रहे जब तक मोक्ष न प्राप्त हो जाय । ऐसा मैं कहता हूं ॥३३॥
'इच्चेएहि ठाणेहि' त्यादि
साथ-इच्चेएहि-इत्येतैः' मा अध्ययनमा पूर्वरित न माने मतावता 'ठाणेहि-स्थान' स्थानोथी 'संजए-संयतः' साधु- 'अप्पाणं धारए उआत्मानं धारयन् तु' मामाने सयममा घा२९५ ४२ता ५४, 'आमोक्खाय परिवएज्जासि-आमोक्षाय परिब्रजेत्' या सुधी मोक्ष प्राप्त न थाय त्या सुधी સંયમનું પાલન કરતા રહેવું. એ પ્રમાણે હું કહું છું. ૩૩
અન્વયાર્થ–આ અધ્યયનમાં પ્રતિપાદન કરેલ પૂર્વોક્ત જીન ભગવાન દ્વારા બતાવેલ સ્થાને દ્વારા સાધુ પિતાના આત્માને સંયમમાં ધારણ કરતા થયા ત્યાં સુધી સંયમનું પાલન કરતા રહે કે જ્યાં સુધી મોક્ષ પ્રાપ્ત ન થાય, मे प्रमाणे ः ॥33॥
For Private And Personal Use Only