________________
Shri Mahavir Jain Aradhana Kendra
५३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
अन्वयार्थ : - (गस्थि) नास्ति न विद्यते (सिद्धी) सिद्धि रशेषकर्मक्षयरूपा (असिद्धी वा) असिद्धि: - सिद्धि व्यतिरिक्ता (णेवं सन्नं वेिसर) नैवम् नेदृशों पूर्वोक्त संज्ञां बुद्धि निवेशयेत्कुर्यात् किन्तु - ( अस्थि सिद्धी असिद्धी वा) अस्ति - विद्यते एव सिद्धरसिद्धिश्व ( एवं सनं णिवेसर) एवडशीं संज्ञां बुद्धि निवेशयेत् कुर्यादिति । २५||
टीका- सिद्धी' सिद्धिः - अशेषकर्मक्षयरूपा मोक्षापरपर्याया । 'असिद्धी' असिद्धिस्तद्विपरीता संसाररूपा सिद्धा प्रसिद्धा च । 'णस्थि' ते न स्तः न विधेते ' एवं सन्नं' एवम् - एकादशीं संज्ञां विचारधाराम् 'ण णिवेसर' न निवेशयेत् - नैव कुर्यात् । किन्तु सिद्धी' सिद्धि: 'असिद्धी वा' असिद्धिश्व 'अस्थि' अस्तिविद्यते ' एवं सन्नं णिवेसए' एवं संज्ञां निवेशयेत - अस्ति मिद्धिरसिद्धिश्वेत्येवं निर्णयोनिर्णेयः तयोः समभ्युपेतव्यम् । असिद्धिः - संसार स्तद्रूपवर्णनं पूर्वत्र गाथायां गीतम् । अशेषकर्मक्षयरूपा सिद्धिरपि सिद्धा विद्यते एव । कर्मचयसञ्चितोऽत्यन्तं
टीकार्थ-- सिद्धि का अर्थ है- समस्त कर्मों का क्षय हो जाने पर अनन्त ज्ञान, दर्शन और सुख रूप शुद्ध आत्मस्वरूप की उपलब्धि, उसे मोक्ष भी कहते हैं। सिद्धि से जो विपरीत हो, वह असिद्धि है, अर्थात् शुद्ध स्वरूपकी उपलब्धि न होना और संसार में भ्रमण करना यह दोनों ही नहीं है, ऐसा विचार नहीं करना चाहिए। किन्तु ऐसा विचार करना चाहिए कि सिद्धि भी है और असिद्धि भी है। असिद्धि अर्थात् संसार के स्वरूप का वर्णन पूर्वगाथा में किया गया है । समस्त कर्मों का क्षय रूप सिद्धि भी सिद्ध ही है। किसी पुरुष का, किसी समय, संचित किया हुआ कर्मसमुदाय क्षीग हो जाता है, क्योंकि वह समुदाय है । जो जो समुदाय होता है उसका कभी न कभी क्षय
ટીકા-સિદ્ધિ એટલે સમસ્ત કર્મોનો ક્ષય થયા પછી અનંત જ્ઞાન, મન'ત દર્શન, અને અનત સુખ રૂપ શુદ્ધ આત્મસ્વરૂપની પ્રાપ્તિ, તેને મેક્ષ પણ કહે છે. સિદ્ધિથી જે ઉલ્ટુ હોય તે અસિધ્ધિ છે અર્થાત્ શુધ્ધ સ્વરૂપની પ્રાપ્તિ ન થવી, અને સ'સારમાં ભટકવું. આ બન્ને નથી. આ પ્રમાણેના વિચાર કરવા ન જોઈ એ. પરતુ એવા વિચાર કરવા ોઇએ કે સિધ્ધિ પણ છે, અને અસિધ્ધિ પણ છે.
અસિદ્ધિ અર્થાત્ સંસારના સ્વરૂપતુ. વણુન આના પહેલાની ગાથામાં કરવામાં આવેલ છે. સમસ્ત કર્માંના ક્ષય રૂપ સિદ્ધિ પણ સિદ્ધ જ છે. કાઈ પુરૂષે કાઇ વખતે સાંચિત કરેલ ક સમુદાય ક્ષીણુ થઇ જાય છે. કેમકે તે સમુદાય
For Private And Personal Use Only