________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आधारश्रुतनिरूपणम् सम्न सम्यक् प्रतिभाति । सर्वस्याऽशुचिस्वे तदुपास्यदेवानपि अशुचिरतिवर्त्ततइति गता दर्शनकथा: । अतः सर्वे पदार्था अशुचिरूपा इति न श्रद्दध्महे । स्वद्रव्य क्षेत्रकालादिरूपेण मोऽपि असन्तः परद्रव्यादिना स्युः। अतः सामान्यता कल्याणस्य निराकरण न सम्यक् । अतः सदेव कल्याण पापं चेति।२८। मलम् केल्लाणे पावए वा, वि वैवहारो ण विजइ। .
'जं वैरं तं ने जागति, समणा बालपंडिया ॥२९॥ छाया- कल्यागः पापको वापि व्यवहारो न विद्यते ।
यद्वैरं तम्न जाननि श्रमणा बालपण्डिताः ॥२९॥ यह कथन सत्य नहीं है। सब को अशुचि मानने पर उनके उपास्य देव को भी अशुचि मानना पडेगा। ऐसी स्थिति में उनका दर्शन (त) ही लुप्त हो जाता है । अतः दृश्यमान सय पदार्थो को अशुधि मही मानना चाहिए । सघ स्वकीय द्रव्य क्षेत्र काल और भाव से सत् हैं और परद्रव्य क्षेत्र काल और भाव की अपेक्षा असत् हैं । इस प्रकार साधारणतया कल्याण का निराकरण करना ठीक नहीं है। कल्याण और पाप दोनों का अस्तित्व है ॥२८॥ 'कल्लाणे पावए वावि' इत्यादि ।
शब्दार्थ--'कल्लाणे पावए वावि-कल्याणः पापको वापि' कोई पुरुष एकान्ततः कल्याणवान है, अथवा पापवान् है ऐसा 'ववहारो-व्यवहार' व्यवहार 'प-विज्जह-न विद्यते नहीं होता है तो भी 'बालपंडिया समणा-बालपण्डिताः श्रमणाः' जो शाक्य आदि श्रमण बालपंडित નથી. બધાને જ અશુચિ–અપવિત્ર માનવાથી તેમના આરાધ્ય દેવને પણ અશચિ જ માનવા પડશે આ સ્થિતિમાં તેઓનાં દર્શન–મંતને લેપ થઈ જાય છે. તેથી જ બધા જ પદાર્થોને અશુચિ–અપવિત્ર માનવા ન જોઈએ. બધા જ પિતાના દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવની અપેક્ષાથી સાત છે, અને પરના દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવની અપેક્ષાથી અસત્ છે. આ પ્રમાણે સાધારણ પણથી કલ્યાણનું નિરાકરણ કરવું તે બરાબર નથી, કલ્યાણ અને પાપ બન્નેનું અસ્તિત્વ છે તેમ માનવું જોઈએ. ૨૮
'कल्लाणे पावए वा वि' त्यादि
शहाथ-'कल्लाणे पावर वावि कल्याणः पापको वापि' ४ ५३५ એકાન્તતા-નિશ્ચિત રૂપથી કલ્યાણવાનું છે અથવા પાપવાન છે. એ પ્રમાણેને 'ववहारो-व्यवहारः' ०२१७२ 'ण विजइ-न विद्यते' या नथी. तो १२ बाल पंड़िया समणा-बालपण्डिताः श्रमणाः ॥४य विगैरे नभ माहित छ,
For Private And Personal Use Only