________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संबोधिनी टीका द्वि. शु. अ. ५ आचारश्रुतनिरूपणम्
ઇશ્
एव । इत्थं यदा साधुः सिध्यति सेत्स्यति वाऽसाधुरपि तत्प्रतिपक्षभूतः । अतो. विवेकिमिः साधुरसाधु व नास्तीति न मन्तव्यम् । अपितु साधुरसाधुश्च इत्युभा वपि स्तः, इति मन्तव्यम् ||२७|| मूल-त्थि केल्लाणपावे वा वं सन्नं पिए ।
अस्थि कल्लापावे वा एवं सन्नं णिवेसेंए ||२८||
छाथ - नास्ति कल्याणं पापं वा नैव संज्ञां निवेशयेत् ।
अस्ति कल्याणं पापं वा एवं संज्ञां निवेशयेत् ||२८|| अन्वयार्थः - (कल्लाण) कल्याण - कल्याणात्मकं वस्तु तथा (पावे वा पा वा - दुःखकारणम् (गत्थि ) नास्ति न विद्यते ( एवं ) एवमीशीम् (सन्नं) इस प्रकार साधु की सिद्धि हो जाने पर उसके प्रतिपक्ष असाधु की भी सिद्धि हो जाती है । अतएव विवेकी जनों को ऐसा नहीं मानना चाहिए कि साधु और असाधु नहीं है ||२७|
'स्थि कल्लापावे वा' इत्यादि ।
1.
शब्दार्थ - - ' कल्लाण - कल्याणम्' कल्याण अथवा कल्याणकारी वस्तु तथा 'पावे वा - पापं वा' पाप दुःख का कारण 'णस्थि - नास्ति' नहीं है 'एवं - एवम्' ऐसी 'सन्नं संज्ञां ' बुद्धि 'ण निवेसर-न निवेशयेत्' 'न धारयेत्' धारण न करे, किन्तु 'कल्लाणे पावे वा अस्थि-कल्याणं पापं वा अस्ति' कल्याण है और पाप भी है, ' एवं सन्नं निवेसप - एवं संज्ञा निवेशयेत्' इसी प्रकार की बुद्धि धारण करनी चाहिए ||२८|
अन्वयार्थ - - कल्याण या कल्याणकारी वस्तु तथा पाप दुःख का कारण नहीं है, विवेकी आत्मा को इस प्रकार की बुद्धि नहीं धारण પ્રતિપક્ષ સાધુની પણ સિદ્ધિ થઈ જાય છે. તેથી જ વિવેકીજએ સાધુ અને અસાધુ નથી તેમ માનવુ` કે વિચારવું ન જોઈ એ રા
' णत्थि कल्लापावे वा' धत्याहि
For Private And Personal Use Only
शब्दार्थ - - ' कल्लाण-कल्याणम्' गृह्यालु अथवा उत्या उरवावाजी वस्तु qui ‘qà ai-¶¶ ar' 414-g: sy 'fer-arfea' dul, ‘qa'-qan' - प्रभाषेनी 'सन्नं-संज्ञां' शुद्धि 'ण निवेसए-न निवेशयेत्' धारण ४२वी न 'हो. परंतु 'कल्डाण पावे वा अस्थि - कल्याणं पाप वा अस्ति' इत्याशु 'अने पाप हे, 'एव' सन्न निवेषएवं संज्ञां निवेशयेत्' आ प्रभानी शुद्धि ધારણ કરવી જોઇએ ૫૮૫
અન્વયા --કલ્યાણુ અથવા કલ્યાણકારી વસ્તુ તથા પાપ અર્થાત્ દુઃખના