________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.५ आचार श्रुतनिरूपणम्
टीका-'असे समक्खयं वावि' अशेष-सम्पूर्णम् अक्षय-शामतं यथा तथा जगति विद्यमानः सर्वोऽपि पदार्थ एकान्तरूपेष नित्यः 'वावि' वापि-अथवा एकान्तरूपेणाऽनित्य एव इत्येवं न मन्तव्यम् । अपितु सर्व नित्याऽनित्यात्मक मित्या विवेकिमिरादर्तव्यम् । तथा-'पुगो सम्बदुक्खेइ वा' पुनः सर्व दुःखमेवेत्यपि न मन्तव्यम् । चारित्रपरिणतेः सुखस्यापि दर्शनात् किन्तु-कश्चिद्दुःखा. स्मकम्, कश्चित्सुखात्मकञ्च 'पाणा वज्झा न वझति, इइ वायं न नीसरे' प्राणा वध्या न वध्या इति, एतादृशीम् 'वाय' वाचम्-बचो न निःसृजेत् । अपराधिन अपि माणिन इमे वध्याः-घातयितुं योग्या इति । अथवा-न वध्या इति, नैवं कथमपि साधुर्वदेत् , केवल दयार्थ यतेत । न हि कोऽपि-एकान्तरूपेण वध्योऽवध्यो वा, सर्वत्रैकान्तपक्षविरही अनेकान्त एव पक्षो मनोरमः ॥३०॥ यह अपराधी प्राणी वध करने योग्य है या वध करने योग्य नहीं है, इस प्रकार का वचन भी साधु को उच्चारण नहीं करना चाहिए ॥३०॥ ____टीकार्थ-जगत् में विद्यमान सभी पदार्थ सर्वथा नित्य हैं अथवा सर्वथा अनित्य है, ऐसा मानना युक्तिसंगत नहीं है। विवेकी जनों को सभी पदार्थ नित्यानित्य ही समझना चाहिए । इसके अतिरिक्त ऐसा भी नहीं कहना चाहिए कि यह सारा जगत् दुःखमय ही है। यहाँ चारित्रवानों की सुख परिणति रूप सुख भी देखा जाता है। अतएव जगत् दुःखमय भी है और सुखमय भी है। __ अमुक अपराधी प्राणी वध करने योग्य है या वह बध करने योग्य नहीं है, साधु को ऐसे वचन का प्रयोग भी नहीं करना चाहिए। साधु तो केवल दया के लिए उद्यम करे । अपराधी को वध રાધી પ્રાણી વધ કરવા યોગ્ય છે, અથવા વધ કરવા ગ્ય નથી. આ પ્રમાથતું વચન પણ સાધુએ બોલવું ન જોઈએ ૩૧
કાર્થ-જગમાં વિદ્યમાન સઘળા પદાર્થો સર્વથા નિત્ય છે, અથવા સર્વથા અનિત્ય છે, તેમ માનવું યુક્તિ યુક્ત નથી. વિવેકી રૂએ સઘળા પદાર્થો નિત્ય અને અનિય જ સમજવા જોઈએ. આના સિવાય એમ પણ જ કહેવું જોઈએ કે આ સમગ્ર જગત્ દુઃખમય જ છે, અહીંયાં ચારિત્રવા
એની ચુખ પરિણતિ સુખરૂપ પણ દેખામાં આવે છે. તેથી જ જગત ખરક પણ છે અને સુખરૂપ પણ છે.
અમુક અપરાધી પ્રાણુ વધ કરવાને ગ્ય છે, અથવા તે વધ કરવાને યોગ્ય નથી, સાધુએ એવા વચનને પ્રયોગ પણ કર ન જોઈએ. સાધુએ
For Private And Personal Use Only