________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४४
सूत्रकृताङ्गसूत्रे - अन्वयार्थ:-(कल्लाणे पावर वावि) कल्याण:-कल्याणगन तत्र कल्याण पान्छितार्थमाप्तिस्तद्वान् अथवा पापान न हि कश्चिदेकान्ततः कल्याणवान् एका. स्वतः पापकान् वा इत्याकारकः (ववहारो) व्यवहारः (ग विज्जइ) न-नै विद्यते न्भवति, यद्यपि एका स्थिति तथापि (बाळपंडिया समणा) वालपण्डिताः श्रमणार धागा सदसद्विवेकविकलाः सन्तः स्वात्मानं पण्डितं मन्यमानाः शाश्चादयः (जं वेरं तं पा जाणंति) यद् बैरमे कान्तपक्षाश्रयात् समुत्पद्यमानं वैरं कर्मबन्धरूप तवरं कर्मबन्धलक्षणं न जानन्ति, इति ॥२९॥
टीका-'कल्लाणे' कल्याणम्-वाच्छिनार्थमाप्तिरूपम् वद्वान् 'पावए बावि' पापको वापि पापवान्-इत्येतादृशः 'वहारोण विज्ज व्यवहारो लोके न विद्यते। है अर्थात् सत् असत् के विवेक से रहित होते हुए भी अपने आप को पण्डित मानते हैं वे एकान्त पक्षका अवलम्बन से उत्पन्न होने वाले 'ज वेरं तं ण जाणंति-एवैरं तन्न जानाति' जो वैर होता है उनको अर्थात् कर्म बन्धको नहीं जानते है ।।२९।। ... अन्वयार्थ-कोई पुरुष एकान्ततः कल्याणवान है या पापवान् है, ऐसा व्यवहार नहीं होता है, फिर भी जो शाक्य आदि श्रमण बाल पंडित हैं अर्थात् सत् असत् के विवेक से रहित होते हुए भी अपने आपको पण्डित मानते हैं, वे एकान्त पक्ष का अवलंबन से उत्पन्न होने वाले वैर को अर्थात् कर्मबन्धन को नहीं जानते हैं ॥२९॥
टीकार्थ-अभीष्ट अर्थ की प्राप्ति कल्याण और उससे विपरीत पाप कहलाता है । यह पुरुष सर्वथा कल्याण का भाजन है, एकान्त पुण्यवान અર્થાત્ સત્ અસતના વિવેક વિનાના હોવા છતાં પણ પિતાને પંડિત માને तान्त पक्षना वीरथी थवावा ' वेर तं ण जाणति-यद्वैर तन्न जानाति' २ ३२ छे, तेने अर्थात् भगधने लता नथी. ॥२६॥
અવયાર્થ–કોઈ પુરૂષ એકાન્તતઃ કલ્યાણવાનું છે અથવા પાપવાન છે એવો વ્યવહાર થતું નથી છતાં પણ જે શાકય વિગેરે શ્રમણ બાલપંડિત છે અર્થાત્ સત્ અસના વિવેકથી રહિત હોવા છતાં પણ પિતે પિતાને પંડિત માને છે. તે એકાન્ત પક્ષના અવલમ્બનથી ઉત્પન્ન થવાવાળા વેરને અર્થાત્ કર્મબંધને જાણતા નથી. ૫રલા
ટીકાઈ–-ઈષ્ટ વસ્તુની પ્રાપ્તિ કલ્યાણ કહેવાય છે અને તેનાથી ભિન્ન પાપ કહેવાય છે. આ પુરૂષ સર્વથા કલ્યાણનું પાત્ર છે. એકાન્ત પુણ્યશાળી
For Private And Personal Use Only