________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आधारश्रुतनिरूपणम् होत्कृष्टफलभोक्तारो देहा अपकृष्टफल माजो नारकाः । सर्वज्ञाऽऽगमोऽपि एतयो स्सत्वं वदति, अनुभूयन्ते च प्रत्यक्षेण तारागणाः । यद्यपि-अवान्तरभेदात् - अनेकगतिकः संसार इति वक्तुं युक्तम्, तथापि-असामान्यरूपेण चातुर्गतिक एम अतश्चातुर्गतिकः संमारो नास्तीनि वादो विवदतां वादिनां मोहविजृम्भित इव निस्सारः प्रतिभाति । यतो दि-अनेकपदमपि न व्याइन्यते । चातुर्गतिका संसारो. ऽस्स्येव, इति विचारश्चनुरम इति । ॥२३॥ मूलम्-त्थि देवो व देवी वा, णेवं सन्नं णिवेसए ।
अत्थिं देवो व देवी वा, एवं सन्नं णिवेसए ॥२४॥ छाया-नास्ति देवो वा देवी वा, नैवं संज्ञां निवेशयेत् ।
अस्ति देवो वा देवी वा, एवं संज्ञां निवेशयेत् ।।२४।। उत्कृष्ट पुण्य फल के भोक्ता देव और निकृष्ट पाप फल के भोक्ता नारक होते हैं। सर्वज्ञ प्रतिपादित आगम भी देवों और नारकों के अस्तित्व का विधान करता है । तारागण प्रत्यक्ष दिखाई देते हैं। यदि अवान्तर भेदों की गणना की जाय तो संसार में अनेक गतियां हैं, फिर भी सामान्य रूप से चार ही गतियां होती हैं। अतएव संसार चातु. गैतिक नहीं है, ऐसा कहना मूढतापूर्ण एवं निस्सार है । संसार चातु. गैतिक है, यही कथन समीचीन है ॥२३॥
'स्थि देवो व देवी वा' इत्यादि ।।
शब्दार्थ-'देवो व देवी वा णस्थि-देवो वा देवी वा नास्ति' देव नहीं है, देवी नहीं है, 'णेयं सन्नं निवेसए-नैवं संज्ञा निवेशयेत्' ऐसी बुद्धि रखना ठीक नहीं है किन्तु 'देवो व देवी वा अस्थि-देवो वा देवी वा ફળને ભગવનાર દેવ, અને અધમ પાપના ફળને ભોગવનાર નારક હોય છે. સર્વજ્ઞ દ્વારા પ્રતિપાદન કરવામાં આવેલ આગમ પણ દે અને નારકોના અસ્તિત્વનું વિધાન કરે છે. તારાગણ પ્રત્યક્ષ જોવામાં આવે છે. જે અવા ત્તર ભેદની ગણના કરવામાં આવે તે સંસારમાં અનેક ગતિ છે. તે પણ સામાન્ય પણથી ચાર જ ગતિ કહેલ છે. તેથી જ સંસાર ચાર ગતિવાળે નથી, તેમ કહેવું મૂર્ખતાથી પૂર્ણ અને વિસ્તાર છે. સંસાર ચાર ગતિવાળો છે. આ પ્રમાણેનું કથન જ ચગ્ય છે. ૨૩
'त्थि देवो व देवी वा' हत्या
शहाथ---'देवो व देवी वा पत्थि-देवो वा देवी वा नास्ति' हे नथी, भने यी ५५५ नथी, 'णेव सन्न निवेनए-नैव संज्ञां निवेशयेतू' या प्रमा
For Private And Personal Use Only