________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
सूत्रकृताङ्गस
अतो बद्धानां कर्मणां क्रमशोऽनुभवाभावाद वेदना नास्तीति मन्यमानानां मये वेदनाया अभावे निर्जराया अपि स्वतोऽभाव एव सिद्धः । परन्तु तन्मतं न सम्यक्, यतस्तपसा प्रदेशाभावेन च कतिपय कर्मणामेव विनाशः सम्प्रवति, न तु सर्वेबाम् । ततश्व - शेषाणामुदीरणोदयाभ्यामनुमवो भवेदेव । अतो वेदनासद्भावोऽ वश्यमेवाङ्गीकार्यः । तदुक्तमागमे -
1
'पूर्वत्र दुचिगाणं दुपडिक्कंताणं कम्माणं वेत्ता मोक्खो णत्थि adsent'
छाया - पूर्व दुवीर्णानां दुष्यतिक्रान्तानां तेषां कर्मणां वेदयित्वा मोक्षः, मास्ति अवेदfear | कर्मणां वेदनादेव मोक्षो भवति, न तु अवेदयित्वा मोक्षो भवतीति दृष्टान्तगाथाऽभिप्रायः । अनेन प्रकारेण वेदनाया यदा सिद्धिर्भवति सदा निर्जरा सिद्धिस्तु - आर्थिक्येव भवति । अतो विवेकिभिर्वेदना निर्जरे न स्व इति न स्वीकर्तव्ये । अपि तु ते स्व इत्येव स्वीकर्तुं कृतिभिर्योग्ये इति ॥ १८ ॥
उनका यह मत समीचीन नहीं है । तपस्या के द्वारा प्रदेशाभाव होकर कुछ ही कर्मों का विनाश होता है, सब का नहीं। शेष कर्मों का विपाकोदय द्वारा नाश होता है। जिनका तपश्चर्या द्वारा विनाश होता है, उनका भी प्रदेशों से वेदन तो होता ही है। इस प्रकार चाहे प्रदेशों से वेदन हो, चाहे विपाक से, वेदन तो होता ही है, । अतएव वेदना का सद्भाव मानना आवश्यक है । आगंम में कहा है- 'पुवि दुचिण्णाणं' इत्यादि ।
कदाचार के द्वारा उपार्जित और सम्यक् प्रतिक्रमण न किये हुए कर्मों को भोगने से ही मोक्ष प्राप्त होता है, न भोगने वाले को मोक्ष नहीं होता है। इस प्रकार से जब वेदना की सिद्धि होती है तो निर्जरा
તેમાના આ મત ચૈાન્ય નથી. કારણ કે—તપસ્યા દ્વારા પ્રદેશાભાવ થઇને કઇક જ ક્રમાંના વિનાશ થાય છે. બધાના નહી', ખાકીના કર્મોના વિપાકાય દ્વારા નાશ થાય છે. તપશ્ચર્યા દ્વારા જેના નશ થાય છે, તેનુ· પણ પ્રદેશાથી વેદન તેા થાય જ છે. આ રીતે ચાહે તેા પ્રદેશેાથી વેદન હાય, ચાહે વિપાકથી વેદન હાય, પશુ વેદન તા થાય જ છે. તેથી જ વેદનાના सद्भाव भानवे। ते भरी है. आगममा छुछे - 'पुर्वित्र दुचिण्णा' ईत्यादि કદાચાર--કુશચાર દ્વારા પ્રાપ્ત કરવામાં આવેલ અને સમ્યક્ત્ રીતે પ્રતિક્રમણ કરવામાં ન આવેલા કાંને ભેાગવવાથી જ મેાક્ષ પ્રાપ્ત થાય છે. ન લેાગવવા વાળાને માક્ષ પ્રાપ્ત થતે નથી, આ રીતે જ્યારે વેદનાની સિદ્ધિ
For Private And Personal Use Only