________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् स्याऽऽावहितकालयत्ति साधनमुत्पादयन्ति ते महानुभावाः, 'समुपाडित्ता' समु. त्पाद्य केवलज्ञानम् 'तओ पच्छा' तत्पश्चात्-केवलज्ञानोस्पत्यनन्तरम्, तदेवाऽ. म्य 'सिझति' सिध्यन्नि-सिद्धिमाप्नुवन्ति, सिद्धिर्मोक्ष:-साध्यते-समुत्पात्यते केवलज्ञानेन या सा सिद्धिः, अशेषकर्मक्षयनिरतिशयानन्दारिमका, तथा-बुझंति' बुध्यन्ते-चतुर्दशलोकस्वरूपं सामान्यविशेषात्मक पदार्थजातं सम्यक् पश्यन्ति, 'मुच्चंति' मुश्चन्ति-संसाराद् विमुक्ता भान्ति,-संसार परित्य जन्तीत्यर्थः 'परिणिन्यायति' परिनिर्वान्ति-उपशान्ता भवन्तीत्यर्थः, 'सम्पदुकवाणं अंतं करेंति' सर्वदुःखाणामन्तं कुवन्ति -सर्वदुःखेभ्यो विमुक्ता भवन्तीत्यर्थः। 'एगच्चाए पुण एगे भयंतारो' एकार्चया पुनरे के भयत्रातारो भान्ति-के वन महात्मानः पुनरेकस्मिन्नेव भवे मुक्ति प्राप्नुवन्ति, 'अवरे पुण पुन्धकमावसे सेणं' अपरे पुन: पूर्वभवोपार्जितकर्मावशेषेण 'कालमासे कालं किच्चा' कालमासे-कालावसरे कालं कृत्वा-मरणं प्राप्य 'अन्नयरेसु' अन्यतरेषु 'देवलोएसु' देवलोकेषु 'देवत्ताए' देवत्वाय 'उबवत्तारो भवंति' उपपत्तारो भवन्ति, देवत्वमाप्तये देवलोकं गच्छन्ति सिद्धि से समस्त कर्मों का क्षय हो जाता है । वे निरतिशयज्ञान और आनन्दमय होते हैं। वे महापुरुष बुद्ध अर्थात् सम्पूर्ण लोक तथा अलोक को तथा समस्त सामान्य विशेषात्मक पदार्थों को स्पष्ट रूप में जानतेदेखते हैं। जन्म-मरण से सर्वथा और सर्वदा के लिए मुक्त हो जाते हैं । परिनिर्वाण अर्थात् परमशान्ति प्राप्त कर लेते हैं और समस्त दुःखों
का अन्त करते हैं। . कोई-कोई भाग्यवान् पुरुष ऐसे होते हैं जो एक ही भव में मुक्ति प्राप्त कर लेते हैं ! कोई-कोई पूर्व भवों में उपार्जित कर्मों के शेष रह પછી સિદ્ધિ પ્રાપ્ત કરે છે. તે સિદ્ધિથી સઘળા કમને ક્ષય થઈ જાય છે. તે નિરતિશય-અત્યંત જ્ઞાન અને આનંદમય હોય છે. તે મહાપુરૂષ બુદ્ધ અર્થાત્ સંપૂર્ણ લેક તથા આલેકને તથા સઘળા સામાન્ય અને વિશેષાત્મક પદા
ને સ્પષ્ટ રૂપથી જાણે-ખે છે જન્મ-મરણથી સર્વથા અને સર્વદા માટે મુક્ત થઈ જાય છે. પરિનિર્વાણ અર્થાત્ પરમશાન્તિ પ્રાપ્ત કરી લે છે અને સઘળા દુઃખોને અંત કરી લે છે.
કેઈ કોઈ ભાગ્યશાળી પુરૂ એવા હોય છે કે—જેઓ એક જ ભવમાં મૂક્તિ પ્રાપ્ત કરી લે છે. કેઈ કઈ પૂર્વભોમાં ઉપાર્જન કરેલા કર્મો શેષ રહી જવાથી યથા સમય મૃત્યુને પ્રાપ્ત કરીને કેઈ એક દેવ લેકમાં દેવની
For Private And Personal Use Only