________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
सूत्रकृताङ्गसूत्र पाणाणं सरीरेसु सचित्तेसु वा चित्तेसु वा वाउकायत्ताए विउ. दृति, जहा अगणीणं तहा भाणियवा, चत्तारि गमा।सू.१८।६०।
छाया-- अथाऽपरं पुराख्यातमिहै कतये सत्याः नानाविधयोनिकाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधानां त्रसस्थावराणां पाणानां शरीरेषु सचिः तेषु वा अवित्तेषु वा अग्निकायतया विवर्तन्ते । ते जीवास्तेषां नानाविधानां बसस्थावराणां प्राणानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां सस्थावरयोनि कानामग्नीनां शरीराणि नानावर्णानि यावदाख्यातानि । शेषास्त्रय आलापकाः यथोदकानाम् । अथाऽपरं पुराख्यातमिहै कतये सत्त्वाः नानाविधयोनिकानां यावत् कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधानां त्रसस्थावराणां प्राणानां शरीरेषु सचित्तेषु वा अचित्तेषु वा वायु. कायतया विवर्तन्ते, यथाऽग्नीनां तथा भणितव्याश्चत्वारो गमाः ||पू०१८-६०॥
___टीका-सम्पति-अग्निकायाजीवानां स्वरूपमाह-'अहावरं' इत्यादि । 'अहावरं पुरक्खाय' अथापरं पुराख्यातम् . अपरोऽपे प्रकारो जीवानां प्रतिपादित स्तीर्थकरेण । 'इहेगइया सत्ता णाणाविह नोणिया जाव कम्मणि गणेणं तत्थ वुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अवितेसु वा अगणिकायत्ताए विउति' इहैकतये सत्वाः-प्राणिनः नानाविधयोनिकाः-नानाविधयोनिषु समुत्पन्नाः अग्निकायाः यावल्कमनिदानेन-पूर्वपूर्वजन्मसम्मादितकर्मप्रेरणया तत्र सम्भवास्तत्र वर्द्धनशीलाः कर्मवश गाः तत्र व्यु-क्रमाः-बर्द्ध नशीलाः नानाविधानामनेकप्रकारकाणां सस्थावराणां प्राणानां शरीरेषु सचित्तेषु वा अचित्तेषु वा परस्पर
'अहावरं पुरक्खाय' इत्यादि।
टीकार्थ-अय अग्निकायिक जीवों का स्वरूप कहते हैं। तीर्थंकर भगवान् ने जीवों का एक अन्य प्रकार भी कहा है। कोई कोई जीव अनेक योनिक अग्निकार के होते हैं। वे कर्म के वशीभूत होकर अनेक योनियों में उत्पन्न होते हैं, वहां स्थित रहते हैं और वहां बढते हैं। घे नाना प्रकार के बस और स्थावर प्राणियों के हाथी के दांत आदि
अहावर पुरक्खाय' या
ટીકાઈ–-હવે અગ્નિકાયવાળા જીનું સ્વરૂપ બતાવવામાં આવે છે. તીર્થકર ભગવાને જીવેને એક બીજો પ્રકાર પણ કહેલ છે કેઈ કોઈ જીવ અનેક નિવાળા અગ્નિકાયના હોય છે. તેઓ કમને વશ થઈને અનેક નિમાં ઉત્પન્ન થાય છે. ત્યાં સ્થિત રહે છે. અને ત્યાં જ વધે છે. તેઓ અનેક તે પ્રકારના રસ અને સ્થાવર પ્રાણિયેના હાથીના દાંત વિગેરે સચિત્ત શારી.
For Private And Personal Use Only