________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કરર
सूत्रकृताङ्गसूत्रे वसनीवाः३, तथा वायुयोनिका अग्निकायाः१, अग्नियोनिका अग्निकाया:, अग्नियोनिकास्त्रमनीवा ३, एवं क्रपेग शेपास्त्रप आलापका ज्ञाता इति । सम्पति वायुकायमाह-'अहावरं पुरक वाय' अथाऽपरं पुराख्यानम् 'इहेगइया सत्ता णाणाविहजोणियाणं जाव' इहैकनये सत्वा:-जोवाः नानाविध योनिकाना यावत् 'कम्मणिगणेगं' कम निदानेन 'तस्थ वुरमा' तत्र व्यु-क्रमा:- तौर प्रवर्धमानाः, 'णाणाविहाणं नसथावरणं पागाणं' नानाविधानां त्रसम्याराणां प्राणानाम्, सरीरेसु सचित्तेपु वा अचित्तेसु वा वाउकायत्ताए' शरीरेषु सचित्तेषु वा अचित्तेषु वा वायुकापतया 'विउटुंति' विवर्तन्ते, इहलोके कियन्तो जीवाः पूर्वभवेऽनेकपकारकयोनिषु समुपद्य तत्र स्वकृतकर्मवलेन प्रसस्थावरजीवानां सचित्ताऽचित्तशरीरेषु आयुकायतया समुपद्यते, 'जहा प्राणीणं तहा भाणियमा चत्तारि गमा' यथाऽनीनां तथाऽत्रापि चत्वार आलापका भणितम्या:-प्रकाशनीयाः। वायुकाया:१, वायुमोनिकाऽहायाः२, वाघुपोनिकामिकायाः३, वायुयोनिका खना', एवं क्रमेण चत्वारः आलापका ज्ञातव्याः ।।मु०१८-६॥ जीव कहे हैं। उसी प्रकार वायुयोनिक अग्निकाय, अग्नियोनिक अग्निकाय और अग्नियोनिक त्रसकाय इस क्रम से तीन आलापक जानना चाहिए।
अब वायु काय के विषय में कहते हैं-इस लोक में कितनेक जीव ऐसे हैं जो पूर्व भवों में अनेक प्रकार की योनि में उत्पन्न होकर अपने किये कर्म के बल से घस और स्थावर जीवों के सचित्त तथा अचित्त शरीरों में वायु काय के रूप में उत्पन्न होते हैं। अग्नि जीवों के जैसे चार आलापक कहे गए हैं, उसी प्रकार यहां भी चार आलापक कहना चाहिए। वे यों हैं-(१) वायुकाय (२) वायुयोनिक अकाय (३) वायुयोनिक अग्निकाय और (४) वायुयोनिक त्रस । सू० १८॥ કહેલા છે. એ જ પ્રમાણે વાયુનિવાળા અગ્નિકાય, અગ્નિયેનિક અગ્નિકાય, અને અગ્નિનિક ત્રસકાય આ કમથી ત્રણ અલાકે સમજી લેવા જોઈએ
વાયુકાયના સંબંધમાં હવે કથન કરે છે.–આ લેકમાં કેટલાક જ એવા હોય છે જેઓ પૂર્વભવમાં અનેક પ્રકારની નિ માં ઉત્પન્ન થઈને પિતે કરેલા કર્મના બળથી ત્રસ અને સ્થાવર જીવેના સચિત્ત તથા અચિત્ત શરીરમાં વાયુકાય પણથી ઉત્પન્ન થાય છે. અગ્નિ પ્રમાણે આના પણ ચાર આલાપકે કહ્યા છે. તે તે પ્રમાણે ચાર આલાપ સમજી લેવા. ते 4 प्रमाणे छ.-(१) वायुय (२) वायु यानि (3) वायु यान, भाभકાય અને (૪) વાયુનિવળ ત્રસ જાસૂ૦ ૧૮
For Private And Personal Use Only