________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.५ आचारश्रुतनिरूपणम् ___ अन्वयार्थ :--(एएहि) एताभ्याम् (दोहि) द्वाभ्याम्-एकान्तनित्यानित्याभ्याम् 'ठाणेहि' स्थानाम्याम्-पक्षाभ्याम् (ववहारो) व्यवहारः-शास्त्रीयो कौकिको वा (ण विज्नई) न विद्यते-न संभवति, (एएहिं) एताभ्याम् 'दोहि' द्वाभ्याम् (ठाणेहि) स्थानाभ्याम् अवलम्बिताभ्याम् (अगायारं तु) अनानारन्तु-अक्रमम् (जाणए) जानीयात्, अत एकान्तः पक्षो न सेव्यः श्रेयोऽथिमिः । एकान्ततरा-एकतरपक्षाऽवलम्बनाभिनिवेशो न श्रेयान् ॥५॥
टीका--'एएहिं दोहि ठाणेहिं' एताभ्यां द्वाभ्यां स्थानाभ्यां सर्वे शास्तार: क्षयं यास्यन्ति शाश्वा वा भविष्यन्ति, यद्वा-सर्वे प्राणिनोऽनीदृशाः विसदृशाः, तथा-सर्वे ग्रन्थिका एक भविष्यन्ति हत्याकाराभ्यां पक्षाभ्याम् ववहारो ण विजनई' व्यवहारो न विद्यते, अपम्भावः-यदुक्तं सर्वे शास्तारः क्षयं यास्यन्ति तदयुक्तक्षयकारणभूतस्य कर्मणोऽभावात् न वा सर्वे शास्तारः शाश्वता एव,
अन्वयार्थ-इन दोनों एकान्त नित्य और एकान्त अनित्य पक्षों से शास्त्रीय अथवा लौकिक व्यवहार संभावित नहीं है। अतएव दोनों एकान्त पक्षों के सेवन को अनाचार जानना चाहिए । कल्याण की अभिलाषा रखने वाले को किसी भी एकान्त पक्ष का अवलम्बन नहीं करना चाहिए ५।
टीकार्थ-सभी तीर्थकर क्षय को प्राप्त हो जाएंगे या सिद्धि प्राप्त कर लेंगे अथवा सब शाश्वत ही हैं, सभी प्राणी सर्वथा विसदृश की हैं, सब जीव सकर्मक ही रहेंगे, इस प्रकार के दोनों एकान्त पक्षों से व्यवहार नहीं हो सकता । भाव यह है-सभी शास्ता तीर्थकरों का क्षय हो जाएगा, यह कहना अयुक्त है, क्योंकि क्षय के कारणभूत कर्म का अभाव है। सब शास्ता शाश्व न ही हैं, यह कहना भी समीचीन नहीं है, क्योंकि भवस्थकेवली-अर्हन्त सिद्धिगमन करते हैं, अर्थात् પક્ષોના સેવનને અનાચાર સમજવો જોઈએ કલ્યાણની અભિલાષા રખવાવાળાએ કઈ પણ એકા ત પક્ષનું અવલમ્બન કરવું ન જોઈએ. પા
ટીકાઈ–સઘળા તીર્થક ક્ષયને પ્રાપ્ત થઈ જશે. અથવા સિદ્ધિને પ્રાપ્ત કરી લેશે. અથવા બધા શાશ્વત જ છે. સઘળા પ્રાણિ સર્વથા વિસદશ જ છે. સઘળા જી સકર્મક જ રહેશે આ પ્રમાણેના બને એકાત પોથી વ્યવહાર થઈ શક નથી. કહેવાને ભાવ એ છે કે--સઘળા શાસન કરવાવાળા તીર્થકરને ક્ષય થઈ જશે. તેમ કહેવું તે અગ્ય છે. કેમકેક્ષય થવાના કારણે ભૂત કર્મને અભાવ છે સઘળા શાસન કરવાવાળા તીર્થ કરે શાશ્વત જ છે. તેમ કહેવું તે પણું 5 ગાય નહીં. કેમકે-ભવમાં
.
For Private And Personal Use Only