________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४
सूत्रकृताङ्गसूत्र लिसा' अनीदृशाः-विसदृशाः-विलक्षणा एव न कयश्चित् तेषां परस्पर सादृश्यमस्ति इत्यपि नो वदेत् , तथा-'गंठिया वा भविसति' ग्रन्थिका वा भविष्यन्ति कर्मग्रन्ययुका एक सर्वे जी भविष्यन्ति इत्यपि नो वदेत् ॥४॥ मूलम्-एएहिं दोहिं ठाणेहिं ववहारो ण विजइ।
एएहिं दीहिं ठाणेहिं अणायारं तु जाणए ॥५॥ छाया--एताभ्यां द्वाभ्यां स्थानाम्य व्यवहारो न विद्यते ।
एताभ्यां द्वाभ्यां स्थानाभ्याम् अनाचारन्तु जानीयात् ॥५॥ स्थित ही रहेगे-कोई मोक्ष नहीं प्राप्त करेगा, ऐसा नहीं कहना चाहिए। सभी प्रागी परस्पर विलक्षण ही हैं, उनमें किश्चित् भी समानता नहीं है, ऐसा भी नहीं कहना चाहिए ॥४॥ -- 'एएहिं दोहि ठाणेहि' इत्यादि । __ शब्दार्थ--'एएहि-एताभ्याम्' इन 'दोहि-द्वाभ्याम्' दोनों एकान्त नित्य और एकान्त अनित्य 'ठाणेहिं-स्थानाभ्याम्' पक्षों से 'ववहारोंव्यवहारः' शास्त्रीय अथवा लौकिक व्यवहार 'ण विज्जह-न विद्यते' संभवित नहीं है अतएव 'एएहि-एताभ्याम्' इन दोहि-द्वाभ्याम्' दोनों 'ठाणेहि-स्थानाभ्याम्' पक्षों के सेवनको 'अणायारं-अनाचारं' अनाचार 'जाणए-जानीयात्' जानना चाहिए, कल्याणकी अभिलाषा रखने वाले को किसी भी एकान्त पक्षका अवलम्बन नहीं करना चाहिए ५। વિનાને થઈ જશે. અથવા તીર્થકર અને સઘળા ભવ્ય જ હંમેશા સ્થિત જ રહેશે. કેઈ એક્ષને પ્રાપ્ત કરશે નહીં તેમ કહેવું ન જોઈએ. સઘળા પ્રાણિ પરસ્પર વિલક્ષણ જ છે. તેમાં કિંચિત્ પણ સરખા પણું નથી. તેમ પણ કહેવું ન જોઈએ. સૂ૦૪
'एएहि दोहि ठाणेहि' त्याहि । - शहा- 'एएहि-एताभ्याम्' मा 'दोहि-द्वाभ्याम्' भन्ने मेन्त नित्य भने त मनित्य 'ठणेहि-स्थानाभ्याम्' ५२थी ‘ववहारो-व्यवहारः' शास्त्रीय मnalls व्यवहार 'विजइ-न विद्यते' समवित नयी तथा 'एएहिएताभ्याम्' 241 'दोहिं-द्वाभ्याम्' भन्ने "ठाणेहि-स्थानाभ्याम्' पक्षाना सेवनने 'अणायारं-'अनाचारम्' मनाया२ 'जाणए-जानीयात्' ong नये. यानी ઈચ્છા રાખવાવાળાએ કે એકાન્ત પક્ષનું અવલમ્બન કરવું ન જોઈએ. પાપા
અન્વયાર્થ—-આ બને એકાત નિત્ય અને એકાન્ત અનિત્ય પક્ષોથી શાસ્ત્રીય અથવા લૌકિક વ્યવહાર સંભવિત નથી. તેથી જ બને એકાન્ત
For Private And Personal Use Only