________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतामसूत्र (असरिस) अस वा (वेरति) वैर हिंमन मिति (णो वए) इत्येवं नो वदेव अनयो लघु दीर्घ काय तो जी क्योारणे समाना हिंमा भवतीत्यपि एकान्तवचने न वदेव-न वक्तव्यं भवेत् । तथाऽनयोर्मारणे विभिन्नैव हिंसा जागते. इत्यपि एकान्तबचो न वाच्यम् किन्तु-हिंसेति मत्वा अनेकान्तवचनमेव प्रयोक्तव्यमिति ।
टीका---'जे केइ' ये केचित् ‘खुड्डगा' क्षुद्रकाः-रघुकायाः 'पाणा' पाणिनः एकेन्द्रियदीन्द्रीयादयोऽल्पकाया वा पश्चन्द्रियजीवा मूषकादयः ‘अदुवा' अथग 'महालया' महालया-दीर्घशरीरा:-हस्त्यादयः 'संति' सन्ति-विद्यन्ते 'तेर्सि' तेषाम्-मुद्रकायानां कुन्नादीनाम् महाकायानां हस्त्यादीनां च हनने 'सरिस वे' सदशम्-तुल्यं समानमेव वैरं कर्मबन्धः वैरं वज्र कर्म विरोधलक्षणं वा तुलपप्रदेश त्वात सर्वजन्तूनाम् 'इति' इत्येव रूपेण एकान्तेन 'णो वए' नो वदेत् अथवा अन्तरिसंती य' असदृशम्-असमानमेव तद् व्यापादने मारणे 'वे' वैरं कर्मबन्धः हिंसा से समान ही वैर होता है, अथवा असमान ही वैर होता है, ऐसा नहीं कहना चाहिए । अर्थात् लघुकाय और महाकाय प्राणी का घात करने से समान हिंसा ही होती है, ऐसा एकान्त कथन नहीं करना चाहिए और उनका घात करने पर असमान ही हिंसा होती है, ऐसा एकान्त वचन भी नहीं बोलना चाहिए ॥६॥
टीकार्थ--जो एकेन्द्रिय द्वीन्द्रिय आदि अथवा चूहा आदि पंचेन्द्रिय लघुकाय अर्थात् छोटे शरीर वाले प्राणी हैं अथवा जो हाथी आदि महाकाय प्राणी हैं, इन दोनों प्रकार के प्राणियों का हनन करने पर समान ही वैर अर्थात् कर्मबन्धन अथवा समान ही विरोध रूप वैर होता है, क्यों कि सभी प्राणी समान प्रदेशों वाले हैं, ऐसा एकान्त कहना उचित नहीं है । अथवा इन लघुकाय और महाकाय, दोनों सरभु ४ ३२ थ.4 छ. 4441 असमान ३२ थाय छे. तेम हेतुन અર્થાત્ લઘુકાય અને મહાકાય પ્રાણીને ઘાત કરવ થી સરખી જ હિંસા થાય છે. એવું એકાન્ત કથન કહેવું ન જોઈએ અને તેઓને ઘાત કરવાથી અસમાન सा थाय छे ते सान्त क्यन ५९ मोत न से . ॥६॥
ટીકા–જે એકેન્દ્રિય દ્વીન્દ્રિય વિગેરે અથવા ઉદર વિગેરે પંચેન્દ્રિય લઘુકાયવાળા અર્થાત્ નાના શરીરવાળા પ્રાણિ છે, અથવા હાથી વિગેરે મહાકાય પ્રાણી છે. આ બન્ને પ્રકારના પ્રાણિની હિંસા કરવાથી સરખેજ વેર અર્થાત્ કર્મબંધ અથવા સરખેજ વિરોધ રૂ૫ વેર થાય છે. કેમકે– સઘળા પ્રાણી સરખા પ્રદેશેવાળા છે. તેમ એકાન્ત રૂપે કહેવું તે યેગ્ય નથી. અથવા આ લઘુકાય અને મહાકાય અને પ્રકારના છ નું હનન કર
For Private And Personal Use Only