________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ५ आचारश्रुतनिरूपणम्
अन्वयार्थः--‘णत्थि आसवे संवरे बः) नास्ति आन-माणातिपातादिरूपः कर्मबन्धकारणम् संघर:-प्रासानिरोधलक्षणः, एतौ न स्तः (णेवं सन्नं णिवेसए) नैवं-नैवैतादृशी संज्ञां-बुद्धिं निवेशयेत्-कुर्यात् किन्तु (अस्थि आसवे संपरे वा) अस्ति आनवः संवरो वा (एवं सन्नं णिवेसए) एवमीही संज्ञा-बुद्धिं निवेशयेत्-कुर्यादिति ॥१७॥ . टीका--'आसवे संवरे वा गस्थि' आस्रः संरो वा नास्ति, तत्रास्रवःबास्रपति-भविशति कर्म येन सः प्राणातिपातादिरून आस्रवः-कर्मोपादानकारणम् तन्निरोधलक्षणः संवरः, एतौ न विद्यते, 'ए। ईदृशीर 'सन्न' संज्ञां-बुद्धि '
गन 'णिवेसए' निवेशयेत्-धारयेत् । किन्तु-'आसवे संवरे वा अस्थि-आस्रवा
'णस्थि आसवे संवरे वा' इत्यादि।
शब्दार्थ-'णस्थि आसवे मंवरे वा-नास्ति आस्रवः संवरो वा' प्राणातिपात आदि कर्म पन्धका कारण आस्रव नहीं है अथवा आस्रवके निरोध रूप संवर नहीं है 'णेवं सन्नं निवेनए-नैवं संज्ञा निवेशयेत्' ऐसी बुद्धि धारण करनी नहीं चाहिए ॥१७॥
अन्वयार्थ--प्राणातिपात आदि कर्मषन्ध का कारण आस्रव नहीं है अयश आत्र निरोध रूप संघर नहीं है, ऐसी बुद्धि नहीं धारण करना चाहिए, किन्तु आस्त्रव और संबर है, ऐसी बुद्धि धारण करना चाहिए।१७।
टीकार्थ--जिसके द्वारा कर्म आत्मा में प्रवेश करते हैं, वह प्राणा तिपात आदि मानव कहलाता है । आस्रव का निरोध संबर है ! इन दोनों की सत्ता नहीं है, इस प्रकार की बुद्धि रखना ठीक नहीं है, किन्तु आस्रव है और संवर है, ऐमी बुद्धि रखना ही उचित है।
'थि आसवे संबरेवा' त्यात
शा---'णस्थि आसवे संवरे वा नास्ति आत्रवः संवरो वा' प्रायातिપાત વિગેરે કર્મ બંધનું કારણ આસ્રવ નથી. અથવા આસવના નિરોધ રૂપ
१२ नथी, णेवं सन्नं निवेसए-नैवं संज्ञां निवेशयेत्' में प्रभानी मुद्धि ધારણ કરવી ન જોઈએ તેના - અવયાર્થ–પ્રાતિપાત વિગેરે કર્મબંધના કારણ રૂપ આસવ નથી. અથવા ખાસ્ત્રવના નિરોધ રૂપ સંવર નથી, એવી બુદ્ધિ ધારણ કરવી ન જોઈએ. ૧
ટીકાર્થ–-જેના દ્વારા કર્મ આત્મામાં પ્રવેશ કરે છે, તે પ્રાણાતિપાત વિગેરે આશ્વર કહેવાય છે, આસવનો નિરોધ-રોકવું તે સંવર છે. આ બન્નેની સત્તા નથી. આ પ્રમાણેની બુદ્ધિ ધારણ કરવી ઠીક નથી. પરંતુ
For Private And Personal Use Only