________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका द्वि श्रु. अ. ५ आचारश्रुतनिरूपणम्
युक्तियुक्तः । सर्वथा भेदपक्षेऽपि - 'अयमेव दुष्टो दोष आपयेत । तस्मात् प्रमेयत्वज्ञेयश्वादिना सर्वेषां सर्वात्मकत्वं कथञ्चिदभेदः । तत्तद्रूपेण देशकालाद्यवस्थाभेदेन च कथञ्चिद्भेद इत्येव मनोरमः पन्थाः || १० || मूलम् - एएहिं दोहि ठाणेहिं, ववहारो ण विज्जइ ।
एएहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥ ११ ॥ णत्थि लोए अलोए वा नैवं सन्नं निवेसए । अस्थि लोए अलोए वा, एवं सन्नं निवेसे ॥ १२ ॥ छाया - एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते ।
एताभ्यां द्वाभ्यां स्थानाभ्या मनाचारन्तु जानीयात् ॥ ११ ॥ नास्ति लोकोऽलोको वा नैवं संज्ञां निवेशयेत् । अस्ति लोकोsaint वा एवं संज्ञां निवेशयेत् ॥ १२ ।
ठीक नहीं है । एकान्त भेदपक्ष में भी यही दुष्ट दोष आता है । अतः प्रमेयत्व, ज्ञेयत्व आदि सामान्य धर्मों की अपेक्षा सब में कथंचित् अभेद भी है । अवस्था भेद से कथञ्चित् भेद भी है। इस प्रकार कथंचित् भेदाभेद पक्ष ही सत्य मार्ग है । दोनों एकान्तों का सेवन करना अनाचार है ||१०||
४९९
'एएहि दोहि ठाणेहिं' इत्यादि ।
शब्दार्थ- 'लोए-लोका' लोक 'नस्थि-नास्ति' नहीं है और 'अलोएअलोकः' अलोक नहीं हैं' 'एवं एवम्' ऐसी 'सनं संज्ञां' बुद्धि 'ण णिवेसिए - न निवेशयेत्' नहीं रखनी चाहिए, किन्तु 'लोए अलोए वाअस्थि-लोको अलोको वा अस्ति' लोक अथवा अलोक विद्यमान है ભેદ પક્ષમાં પણ આજ પ્રમાણે દુષ્ટ દેષ આવે છે. તેથી પ્રમેય પશુ, ज्ञेयપશુ, વિગેરે સામાન્ય ધર્મોની અપેક્ષાએ બધામાં કથ'ચિત્ અભેદ પણ છે. અવસ્થા ભેદથી કંચિત્ ભેદ પણ છે. આ રીતે કથાચિત ભેદ્દાલે પણ જ સત્યમાગ છે. બન્ને એકાન્ત પક્ષેાનુ સેવન કરવું તે અનાચાર છે. ૧૦ના
'एहि दोहि ठाणेहिं' इत्यादि
शब्दार्थ –'लोए - लोक:' । 'नत्थि - नास्ति' नथी अप 'नत्थि - नास्ति' विद्यमान नथी. 'एवं - एवम्' शुद्धि 'ण णिवेखए- न निवेशयेत्' राजवीन लेखे. खेो' 'अस्थि - अस्ति' विद्यमान छे. 'वा' अथवा
For Private And Personal Use Only
भने 'अलोए- अलोकः ' मेवी 'सन्नं - संज्ञाम्' परंतु 'लोए - लोकः ' 'अलोए- अलोकः' भ