________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५००
सूत्रकृतास्त्र अन्वयार्थ:-(लोए) लोकश्चतुर्दशरज्ज्वात्मकः (नस्थि) नास्ति, एवम् (अलोए) अलोको लोकभिन्ना नास्ति (एव) एवमीहशीम् (सन्न) संज्ञां-बुद्धिम् (ण णिवेसए) ननिवेशयेत्-न कुर्यात् किन्तु (लोए अलोए वा) लोकोऽलोकोवा (अस्थि) अस्तिविद्यते (एव) एवमीदृशीम (सन्नं) संज्ञा-बुद्धिम् (निवेसए) निवेशयेत्-कुर्यादिति।
टीका-भेदाभेदपक्षयोर्व्यवहारस्य समाधातुमशक्यत्वात् सर्वथा भेदाश्रयः हिमप अनाचारसेवनम् । सर्वथाऽभेदपक्षोऽपि अनाचारसेवनमेव । शेषमतिरोहिताथै व्याख्यातश्च ॥११॥
'लोए' लोकश्चतुर्दशरजग्यात्मकः-जीवाऽजीवादीनामाधारस्थानम् 'अलोए वा' अलोको वा लोकातिरिक्तोऽलोकः, 'नस्थि' नास्ति 'एवं' एवमीदृशीम् ‘सन्नं' संज्ञाम् 'ण णिवेसए' न निवेशयेत्-नास्ति लोको नास्त्यलोको वा ईदृशीं बुद्धि न कुर्यात् । किन्तु–'लोए अलोए वा' लोकोऽलोको वा 'अस्थि' अस्ति-विद्यते 'एवं' एवम्-ईदृशीम् 'सन्न' संज्ञा-बुद्धिम् 'निवेसए' निवेशयेत-लोकाऽलोकाऽभाव. विषयकबौद्धवासनावासितां बुद्धिं परित्यज्य तयोर्भावविषयिणी बुद्धिमेव कुर्यात् । 'एवं-एवम्' इस प्रकारकी ‘सन्नं-संज्ञाम्' बुद्धि 'निवेसए-निवेशयेत्' रखनी चाहिए ।११.१२॥
. अन्वयार्थ--लोक और अलोक नहीं है, ऐसी बुद्धि नहीं रखनी चाहिए, किन्तु लोक है और अलोक है इस प्रकार की बुद्धि रखनी चाहिए ॥११-१२॥
टीकार्थ-चौदह रज्जु परिमाणवाला तथा जीव अजीव आदि द्रव्यों का आधारस्थान लोक कहलाता है । लोक से अतिरिक्त जो आकाश है यह अलोक है । यह लोक और अलोक नहीं है, ऐसा नहीं समझना चाहिए, किन्तु लोक और अलोक है, ऐसी बुद्धि रखनी चाहिए । लोक एवं अलोक के अभाव के विषय में बौद्धों की जो मान्यता है, उसका बत्थि-अस्ति' विद्यमान छ. 'एवं' या प्रमाणे नी 'मन्नं -संज्ञाम्' मुद्धि 'निवेसए -निवेशयेत्' रामवी नई. ॥११-१२।।
અન્વયાર્થ–લેક અને અલક નથી. એવી બુદ્ધિ રાખવી ન જોઈએ પરંતુ લેક છે અને અલક પણ છે, આ પ્રકારની બુદ્ધિ રાખવી જોઈએ. ૧૧-૧૨ા
ટકાથં ચૌદ રાજુ પરિમાણુ–પ્રમાણુવાળા તથા જીવ અજીવ વિગેરે દ્રોને આધાર સ્થાન લેક કહેવાય છે. લોકથી અતિરિક્ત જે આકાશ છે, તે અલક છે. આ લેક અને અલેક નથી. તેમ સમજવું ન જોઈએ. પરંતુ લોક અને અલેક છે, તેવી બુદ્ધિ ધારણ કરવી જોઈએ. લેક અને અલેકના અભાવના સંબંધમાં બૌદ્ધોની જે માન્યતાઓ છે, તેને ત્યાગ કરીને તેના
For Private And Personal Use Only