________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૦૨
अपिच - 'बुद्धया विविच्यमानानां स्वभावो नाऽत्रधार्यते ।
अतो निरभिलव्यास्ते निःस्वमात्राव देशिताः ॥१॥ इति एवन्ते लोकात्म कालो काम कार्य पोरमा व्यावर्णयन्ति । तदेतन्मतं न सम्यक् । सर्वाऽनुवसिद्धार्थ क्रियासमर्थाऽवाधितार्थानां वाङ्मात्रेण निराकर्तुमशक्यत्वादिति ॥१२॥
मूलम् - णत्थिं जीवा अजीवा वा
सूत्रकृताङ्गसूत्रे
वं सन्नं निवेर्सए । अस्थि जीवा अजीवा वा एवं सन्तं निवेए ॥१३॥
१०
छाया - न सन्ति जीवा अजीवा वा नैवं संज्ञां निवेशयेत् । सन्ति जोवा अजीवा वा एवं संज्ञां निवेशयेत् ॥ १३॥
| जब पदार्थों को स्वयं ही यह रुचता है तो हम क्या करें ? और भी कहा है- 'बुद्धया विविच्यमानानाम्' इत्यादि । 'जब पदार्थों का बुद्धि से विवेचन करते हैं तो उनका कोई स्वभाव निश्चित नहीं होता। इसी कारण हमने उन्हें अवक्तव्य और निस्स्वभाव कहा है ।'
इस प्रकार शून्यवादी लोक और आलोकरूप पदार्थों का अभाव कहते हैं, किन्तु उनका यह मत ठीक नहीं है । पदार्थों से अर्थक्रिया होती है, यह सबके अनुभवसे सिद्ध है, अतएव अर्थक्रिया से सिद्ध अबाधित पदार्थों का वचन मात्र से निषेध नहीं किया जा सकता ।११-१२॥ ' णत्थि जीवा' इत्यादि ।
शब्दार्थ -- 'जीवा - जीव: : ' जीव अथवा 'अजीवा-मजीवा' अजीव 'स्थि-न सन्ति' नहीं है 'एवं एवम्' इस प्रकार की 'सन्न -संज्ञाम्' પદાર્થાને જ એ ગમે છે, તે અમે શું કરીએ? બીજું પણ કહ્યુ છે કે'बुध्या विचिन्त्यमानानाम्' त्यहि
જયારે પદાર્થીના વિચાર બુદ્ધિથી કરવામાં આવે તે તેના કોઈ પણ સ્વભાવ નિશ્ચિત થતા નથી. તેજ કારણથી અમે તેને અવક્તવ્ય અને નિઃ સ્વભાવ-સ્વભાવ વગરના કહેલ છે.
For Private And Personal Use Only
આ પ્રમાણે શૂન્યવાદી, લેક અને અલેક રૂપ પદાર્થોના અભાવ કહે છે, પરંતુ તેઓનું આ કથન ખરેખર નથી, પાચેર્ઘાથી અક્રિયા થાય છે, આ ખધાના અનુભવથી સિદ્ધ વાત છે. તેથી જ અક્રિયાથી સિદ્ધ અખા ષિત પદાર્થોના વચન માત્રથી નિષેધ કરવામાં આવી શકતા નથી. ૫૧૧-૧૨૫