________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृताङ्गो टीका--कथश्चिन् प्रमादेन गृहीतमाधाकर्मिकमन्नादिकं सर्वथा प्रतिष्ठापनीयं नैवोपमोक्तव्यमिति सिद्धान्तः, तथापि कथश्चिन् प्रमादेन गृहीत्वा तदन्नमुपभुक्तवान् चेत् तदा एनं साधु चिकाकर्म बनातीति एकान्तेन नो वदेव तथा चिक्कणकर्म एनं न बध्नातीत्यपि न वदेत् । नामगाथार्थः स्पष्ट एवेति ।।८।९॥ मूळम्-जमियं ओरालमाहारं, कैम्मगं च तहेव य ।
सव्वत्थ वीरिय अस्थि, गर्थि सम्वत्थ वीरियं ॥१०॥ छाया--यदिदमौदारिकमाहारकं कर्मगञ्च तथैव च ।
सर्वत्र वीर्यमस्ति, नास्ति सर्वत्र वीर्यम् ॥१०॥ टीकार्य-किसी प्रकार प्रमाद के कारण यदि आधाकर्मी आहार ग्रहण कर लिया हो तो वह सर्वथा परठ देना चाहिए, उसका उपभोग नहीं करना चाहिए। यह सिद्धान्त का आदेश हैं। तथापि प्रमाद से ग्रहण किये आधाकर्मी आहार को भोग लिया हो तो भोगने वाला चिकने कम बांधता ही है, ऐसा एकान्तवचन न कहे और चिकने कर्म नहीं बांधता है ऐसा एकान्तवचन भी न कहे ॥८-९॥ 'जमियं ओरालमाहारं' इत्यादि।
शब्दार्थ-'जमियं-यदिदं' यह जो दिखाई देने वाला 'ओरालंऔदारिकम्' औदारिक शरीर है 'आहारं-आहाकम्' आहारक शरीर है 'च' और 'कम्मगं-कार्मण' कार्मण शरीर है 'तहेव य-तथैव च' और 'च' शब्द से वैक्रिय एवं तैजस शरीर है ये पांचों शरीर एकान्ततः
ટકર્થકઈ પણ પ્રકારથી પ્રસાદના કારણે જે આધાર્મિ દેશવાળે આહાર ગ્રહણ કરી લીધું હોય તે તે સર્વથા પરઠવી દેવો જોઈએ. તેને ઉપભેગ કરવો ન જોઈએ. આ પ્રમાણે સિદ્ધતને આદેશ છે. તે પણ પ્રમાદથી ગ્રહણ કરવામાં આવેલ આધાકમિ આહારને ભેળવી લીધું હોય તે ભેગવવાવાળે ચિકણું કર્મ બાંધે જ છે. એ પ્રમાણે એકાત વચન કહેવું ન જોઈએ તથા ચિકણું કર્મ બંધ નથી, એ પ્રમાણેના એકાન્ત વચન ५६ ४३ नहीं ॥॥० ८-८.। _ 'जमिय बोरालमाहारं' इत्यादि
शहाथ-'जमिय-यदिद' २ मा unwi भातु 'ओरालं-औदारि. कम्' मो२िशरीर छे. 'आहार'-आहरकम्' २२: शरी२ छे, "च' भने 'कम्मगं-कार्मणम्' आम शरीर छ, 'तहेव य-तथैव च' म 'च' शvथी વૈક્રિય તથા તેજસ શરીર છે, આ પાંચે શરીરે એકાન્તતઃ ભિન્ન પણ નથી,
For Private And Personal Use Only