________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. शु. अ. ४ प्रत्याख्यानक्रियोपदेशः
वहए तस्त गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रण्णो वा रायपुरिसस्स वा खणं लधूणं पविसिस्लामि खणं लक्षूणं वहिस्सामिति पहारेमाणे दिया वा राओ वा सुत्ने वा जागरमाणे वा अमितभूप मिच्छासंठिए निच्वं पसद विडवायश्चित्तदंडे, एवमेव बाले वि सव्वेसिं पाणाणं जाव सबेसिं सत्ताणं दिया वा राओ वा सुते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढवि उवायवित्तदंडे, तं जहा - पाणाइवाए जाव मिच्छादंसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडियअपच्चकखायपावकम्मे सकिरिए असंतुडे एगंतदंडे एतबाले एंगंतसुत्ते यावि भवइ, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पहलइ पात्रे य से कम्मे कज्जइ । जहा से वह तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ, एवमेव वाले सव्वेसिं पाणाणं जाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ ॥ सू० २--६४॥
For Private And Personal Use Only
४३९
छाया- -तत्र ने दकः प्रज्ञापकमेवमवादीत् असता मनसा पापकेन असल्या वाचा पापिकया असता कायेन पापकेन अघ्नतोऽमनस्कस्य अविचारमनोवचनकायवाक्यस्य स्वप्नमप्यपश्यतः पापं कर्म न क्रियते । कस्य खलु हेतो:, नोदक एवं ब्रवीति - अन्यतरेण मनसा पापकेन मनः प्रत्ययिकं पापं कर्म क्रियते, अन्यतुरया वाचा पापिकया वाक्पत्ययिकं पापं कर्म क्रियते, अन्यतरेण कायेन पापकेन