________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ कोधिनी टीका द्वि. श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः नो तर्क इति वा संज्ञेत वा-प्रज्ञेति वा-मन इति वा-वाग्वा-स्वयं वा कर अन्य व कारयितुं कुर्वन्तं वा समनुज्ञातुम्, तत्र-तर्क:-उहः-किमिदं कृतव्यम कर्तव्य वेत्येवमात्मकः, संज्ञानं संज्ञा-पूर्वोपलब्धार्थे उत्तरकाले पर्यालोचना, प्रज्ञाने मना-रक युद्धयोत्पेक्षणम् , मननं मनो मति:-सा चाचग्रहादिरूपा मन:-अन्नाकर णम् , प्रशस्यवर्णा वाक, एतानि न विद्यन्ते येषाम् , येषां जीवानां तकदियो न सन्ति 'ते विगं वाला सम्वेसिं पाणाणं जाव सन्धेसि सत्ताण' तेऽपि वालाअज्ञानिनो जीवाः येषां तकदियो न भवन्ति, सर्वेषां पाणवतां भूवानां जीवाना समानाम् 'दिया वा रामो वा मुत्ता वा जागरमाणा वा' दिवा वा रात्रौ वा मुसा वा जाग्रतो वा, 'अमित्तभूगा मिच्छासंठिया' अमित्रभूना मिथ्यासंस्थिता:-असत्य. बुद्धियुक्ताः 'निच्चं पसढविवायचित्तदंडा' नित्यं प्रशठव्यतिपातचित्तदण्डा:धूर्ततापूर्वक वधवृत्तिमन्तः। 'तं जहा' र यथा-'पाणाइव ए जाव मिच्छादसण सल्ले' प्राणातिपाते-प्राणिनां हिंमा धर्मणि यावद् मिथ्यादर्शनशल्ये, 'इच्चेवं जान णो चेव मणो पो चे। वई पाणाणं जाव सत्ताणं दुक्खणयाए' इत्येवं यावत् नो चैव मनो नो चैव वाक् माणानां यावत्सत्त्वानां दु खनतया 'मोयण याए' शोचनतया नहीं कर सकते, जिनमें प्रज्ञा नहीं है अर्थात् अपनी बुद्धि से सोचने की शक्ति नहीं है, जिनमें मनन करने का सामर्थ्य नहीं है, वाणी नहीं है, जो न स्वयं कुछ कर सकते हैं और न दूसरों से करवा सकते हैं और न करने वाले का अनुमोदन कर सकते हैं, ऐसे तर्क एवं संज्ञा आदि से रहित प्राणी भी समस्त प्राणियों, भूतों, जीवों और सत्त्वों के दिन रात, सोते जागते सदैव शत्रु बने रहते हैं, उन्हें धोखा देते हैं और अत्यन्त शठता पूर्वक घात करने में संलग्न रहते हैं। वे प्राणातिपात से लेकर मिथ्यादर्शन शल्य पर्यन्त अठारहों पापों का सेवन करते रहते हैं। यद्यपि उनको मन तथा वाणी होते नहीं हैं। પર્યાલચના કરી શકતા નથી. જેમનામાં પ્રજ્ઞા નથી. અર્થાત પિતાની બુદ્ધિથી વિચારવાની શક્તિ નથી, જેમનામાં મનન કરવાનું સામર્થ્ય નથી, વાણી નથી. જે સ્વયં કઈ કરી શ તા નથી. તથા બીજાઓ પાસે કોઈ કરાવી શકતા નથી. એવા તર્ક અને સંજ્ઞા વિગેરેથી રહિત પ્રાણ પશુ સઘળા પ્રણિયે, ભૂત, જીવ અને સોના રાતદિવસ સૂતાં કે જાગતાં હંમેશાં શત્રુ બન્યા રહે છે. તેને દગે દે છે. અને અત્યંત શઠતા પૂર્વક ઘાત કરવામાં લાગ્યા રહે છે તેઓ પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શલ્ય સુધી અઢારે પાપનું સેવન કરતા રહે છે. જો કે તેમને મન તથા વાણું લેતા નથી,
For Private And Personal Use Only