________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'समयार्थबोधिनी टीका द्वि. श्रु. म. ४ प्रत्याख्यानक्रियोपदेशः
२४६५
: तिपातादि परिग्रह मिथ्यादर्शनशल्यान्ते पापकर्मणि ओतमोता इत्येव कथ्यन्ते । ( एवं भूतवादी) 'सच्चजोणिया वि' सर्वयोनिका अपि 'खल सत्ता संनिणो हुचा 'असंनिणो हुंति असंनिणो हुच्चा संनिणो दौति' खलु इति निश्वपार्थकः सचाप्राणिनः संझिनो भूत्वाऽसंज्ञिनो भवन्ति । असंझिनो भूखा संज्ञिनो भवन्ति, कर्म 'पराधीना हि जीवाः। ते च जीवा यथाकर्म संज्ञिनोऽपि संज्ञामनुभवन्तोऽपि कर्म याद असंज्ञिनो भवन्ति ! असंज्ञिनो जीवाः कर्मबलात् कालान्तरे संझिनो भवन्ति । ''होच्चा संनी अदुवा असन्नी' भूत्वा संज्ञिनः अथवाऽसंज्ञिनः 'तस्थ से अविविचित्ता अवि धुणिता असंमुच्छिता अणणुतावित्ता मसंनिकायाओ वा संक्रमति संनिकायाओ वा असं निकार्य संकर्मति' तत्र तत्तद्योनौ अविविश्य स्वस्मात् पापं कर्म अपृथक्कृत्य, अविधूय पापम् पापममक्षालय, असमुच्छिद्य-पापमच्छिवा, अननुताव्य-पश्चात्तापमकृत्वा तदा वाकमंचला असंज्ञिकायात् संज्ञिकार्य संक्रामन्ति । गच्छन्ति तादृशस्य कर्मणः फलोपभोगाय । यद्वा-संज्ञिकायाद असंज्ञिकार्य संक्रा मन्ति संज्ञिशरीराद संज्ञिशरीरे आगच्छन्ति । असंज्ञिशरीरात संज्ञिशरीरे समाग च्छन्तीति । 'संनिकायाओ वा संनिकायं संकमंति असंनिकायाओ वा असंनिकार्य कमंत' अथवा - संज्ञिकायात संज्ञिकायमेव संक्रामन्ति । असंज्ञिकायात् - असंज्ञि
सभी योनियों के प्राणी निश्चय से संज्ञी होकर ( भवान्तर में ) असंज्ञी हो जाते हैं और असंज्ञी होकर संज्ञी हो जाते हैं, क्योंकि संसारी जीव कर्म के अधीन हैं, अतएव कर्म के उदय के अनुसार fafभन्न पर्यायों को धारण करते रहते हैं। जो जीव विभिन्न (अनेक) योनियों में रहकर पापकर्म को दूर नहीं करते, पाप का प्रक्षालन नहीं करते, वे कर्मोदय के वशीभूत होकर असंज्ञी पर्याय से संज्ञी पर्याय में उत्पन्न हो जाते हैं, संज्ञीपर्याय से असंज्ञीपर्याय में जन्म लेते हैं । अथवा संज्ञी पर्याय से संज्ञीपर्याय में और असंज्ञीपर्याय से असंज्ञीपर्याय
સઘળી ચેાનિચેના પ્રાણી નિશ્ચયથી સન્ની થઈને (ભવાન્તરમાં) અંસ'જ્ઞી થઈ જાય છે. અને અસી થઈને સજ્ઞી થઈ જાય છે, કેમકે-સ સારી જીવ કને આધીન છે, તેથી જ કર્મના ઉદય પ્રમાણે જૂદા જૂદા પર્યાયને ધારણુ કરે છે. જે છત્ર જૂદી જૂદી અનેક ચેાનિયામાં રહીને પાપકને દૂર કરતા નથી પાપને ધોઈ નાખતા નથી, તે કર્મના ઉદયને વશ થઈને અસંજ્ઞી પર્યાયથી સંજ્ઞી પર્યાયમાં ઉત્પન્ન થઈ જાય છે. સ`રી પર્યાયથી અસન્ની પર્યા યમાં જન્મ લે છે. અથવા સન્ની પર્યાયથી સંજ્ઞી પર્યાયમાં અને અસસી પર્યાયધી અસંજ્ઞી પર્યાયમાં પણ ઉત્પન્ન થઇ જાય છે. એવા કાઈ નિયમ सू० ५९
For Private And Personal Use Only