________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.५ आचारंश्रुतनिरूपणम् कुमारश्च सुवर्णमुकुटलाभात् प्रमोदातिशयं प्रलेभे, राजा च न शोकवान न का प्रमोदवान् किन्तु शोकममोदमाध्यस्थ्यं गतः घटस्य नाशेऽपि तदीयसुवर्णस्य ताद. वस्थ्यात् । तत्र यदि पदार्थ एकान्ततो नित्य स्तदा राजकन्यायाः कथं शोका, यदि च एकान्ततोऽनित्य स्तदा राजकुमारस्य कथं हर्षा तिशयः, राज्ञश्च शोकपमो. दावपि न जातो, इत्यपि कथम् , तस्मात् पदार्थः कथञ्चिन्नित्यः कश्चिदनिस्या, अयमेव पक्षः श्रेयान् , न तु एकान्ततो नित्यः, एकान्ततोऽनित्यश्चेति पक्षा, व्यवहारविरुद्धत्वादनाचारत्वाच्च तदेवं नित्याऽनित्यपक्षयो व्यवहारो न विद्यते अनयोरेव अनाचारं जानीयादिति ॥ ३॥ म्लम्-समुच्छिहिति सत्थारो सटवे पाणा अणेलिसा।
गंठिया वा भविस्संति सासयंतिव णो वैए ॥४॥ छाया-समुच्छेत्स्यन्ति शास्तारः सर्वे पाणा अनीदृशाः ।
ग्रन्थिका वा भविष्यन्ति शाश्वता इति नो वदेत् ॥४। शोक होता है, क्योंकि उसकी अभीष्ट वस्तु नष्ट होती है, लड़के को प्रसन्नता होती है, क्योंकि उसकी इष्ट वस्तु प्राप्त होती है और स्वयं राजा मध्यस्थ रहता है, क्योंकि उसकी दृष्टि में सोना सोने के रूप में कायम ही है, न उसका विनाश हुआ है न उत्पत्ति हुई है। इस प्रकार प्रत्येक वस्तु विनाश उत्पाद और स्थितिशील ही है। यदि वस्तु त्रिरूप न होती तो इन तीनों व्यक्तियों के मन में तीन प्रकार की भावनाएं और तज्जनित शोक, प्रमोद और माध्यस्थ्य क्यों होता है ? इससे स्पष्ट है कि प्रत्येक वस्तु कथंचित् नित्य और कथंचित् अनित्य है ॥३॥ થાય છે. કેમકે–તેની પ્રિય વસ્તુને નાશ થાય છે. અને છેક ખુશી થાય છે, કેમકે તેને પ્રિય વસ્તુની પ્રાપ્તિ થાય છે. તથા સ્વયં રાજા મધ્યસ્થતટસ્થ રહે છે. કેમકે તેની દષ્ટિમાં સેનું સનારૂપેથી કાયમ જ છે. તેને નાશ થયે નથી, તથા ઉત્પત્તિ પણ થઈ નથી. આ પ્રમાણે દરેક વસ્તુ વિનાશ ઉત્પત્તિ અને સ્થિતિના સ્વભાવ વાળી જ છે. જે વસ્તુ ત્રણે રૂપવાળી ન હત, તે આ ત્રણે વ્યક્તિના મનમાં ત્રણ પ્રકારની ભાવના અને તેનાથી થવાવાળા શેક, આનંદ અને માધ્યસ્થ-તટસ્થ પણું કેમ થાત ? આથી સ્પષ્ટ થાય છે કે-દરેક વસ્તુ કથંચિત્ નિત્ય અને કથંચિત્ અનિત્ય છે. સૂ૩
सु० ६१
For Private And Personal Use Only