________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका fa. थु. अ. ४ प्रत्याख्यानक्रियोपदेशः
संयमरहितः, अविरतः -- वैराग्यरहितः, अमतिहासाख्यात गपकर्मा-पापकर्मइन प्रत्याख्याता भवति, तथा - 'सकिरिए' सक्रियः - सावध कर्मयुक्तः 'असंबुडे' असंत:-संबर रहितः 'एगंतदंडे' एकान्तदण्डः - पाणिनां सदा दण्डकारकः 'एतवाले' एकान्तवालोऽज्ञानी 'एगंवसुते एकान्तसृप्तः नियमतोऽज्ञानन्द्रियाऽभिभूतः । 'स बाल:- एतादृशोऽज्ञानी मति, तथा - 'अवियारमणवयणकायवक्के' अविचार मनोव वनकायवाक्पः- मानसिकवाचनिककायिक विचाररहितः कर्तव्या कर्तव्यविचाररहितमनो वचनकायवाक्यशनित्यर्थः, 'सुविणमवि ण पास' स्वप्नमपि न पश्यति, यत्पापं स्वप्नेऽपि न ज्ञायते तस्याऽपि कर्त्ता भवत्येवाडविरमित्वात् । किन्तु 'पावे य से कम्मे कज्ज' पापञ्च कर्म स करोत्येव, अतो यदुक्तम्-तोऽविरतः पुरुषः संज्ञी वा असंज्ञी वा पापं कर्म करोत्येवेति सत्यमेव प्रतिपादितमिति भावः ||६० ४ || ६६ ॥
मूलम् - नोदए आह-से किं कुब्वं किं कारवं संजयविरयपडिहयपञ्चकखायपात्रकम्मे भवइ ? आयरिए आह- तत्थ खलु
દેવ
जीवों को असंपत, अविरत क्रियायुक्त और असंवृत कहा है। पापकर्मों को प्रतिहत और प्रत्याख्यात न करने वाला भी कहा है। ऐसा जीव एकान्तदंड - हिंसक, एकान्तपाल अज्ञानी, एकान्त सुप्त - अज्ञाननिद्रा से अभिभूत होता है । वह विचाररहित मन वचन कायवाला है । उसको कर्त्तव्य और अकर्त्तव्य का विवेक नहीं होना । अविरतिमान् होने के कारण वह स्वप्न में भी जिस पाप को नहीं जानता, उसका भी कर्त्ता होता है । वह पापकर्म करता है। तात्पर्य यह है कि असंयत एवं अविरत जीव, चाहे संज्ञो हो या असंज्ञी, अवश्य ही पापाकर्म करता है, यह जो कहा गया है सो समीचीन ही कहा गया है ||४||
For Private And Personal Use Only
જીવને અસયત, અવિરત, ક્રિયાયુક્ત અને સવ્રત કહ્યા છે. પાપ મેનેિ પ્રતિહત અને પ્રત્યાખ્યાત ન કરવાવાળા પણ કહ્યા છે. એવા જીવે એકાન્ત દંડ–સિક એકાન્ત માલ-મજ્ઞાની એકાન્તસુપ્ત-અજ્ઞાન નિદ્રાથી પરાજીત થાય છે. તે વિચાર વિનાના મન, વચન અને કાયવાળા છે, તેને કર્તવ્ય અને અકતવ્યના વિવેક હાતા નથી. અવિરતિમાન્ હાવાના કારણે તે સ્વપ્રમાં પણ જે પાપને જાણતા નથી, તેને પણ કરવાવાળા હેાય છે. તેએ પાપકમ જ કરે છે. તાત્પય એ છે કે-ચાહે સન્ની હાય કે--અસ'ની હોય તેએ પાપકમ આવશ્યજ કરે છે. જે આ કહ્યું તે ખરેખર જ કહ્યુ છે. પૂજા