________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ." प्रत्याख्यानक्रियोपदेशः अञ्जनेन नेत्रे नाञ्जयेत् । 'नो वमगं' औषधिरयोगेण यौगिकपक्रियया वा वमनं न कुर्यात् , 'णो धूवाणित आइत्ते' नो धूपनमपि आददीत-धूपादिसुगन्धितद्रव्येण शरीरं वस्त्रं वा नो वासयेत् । ‘से भिक्खू स भिक्षुः-पूोंदीरितगुगविशिष्टा. 'अकिरिए' अक्रिय:-सावधव्यापारविवर्जितः, 'अलूसए' अलूपका-हिंसादिकुरिसत.. व्यापाररहितः । 'अकोहे' अक्रोधः 'जाव' यावत् 'अलोमे' अलोमो-लोमरहितः 'उवसंते' उपशान्तः 'परिनिव्वुडे' परिनिर्वृत्ता-सर्वपापरहितो भवेत् । 'एस खलु भगवया अक्खाए' एष खलु भगवता आख्यातः 'संनयविरयपडिहयपन. क्खायपारकम्मे' संयतविरतपतिहतमत्याख्यातपापकर्मा, तत्र वर्तमानकालि. कपापरहितः संयतः, भूतकालिकपापरहितो विरता, प्रतिहतमत्याख्यातपापकर्मा प्रतिहत-स्थित्यनुभागहासेन नाशितं तथा प्रत्याख्यातं पूर्वातिचारनिन्दया भविध्यत्यकरणेन निराकृतं पापं धर्म येन स तथा, 'अकिरिए' अक्रिया-सावधवमरहितः 'संधुडे' संवृतः-आस्रवपरित्यागेन 'एगंतपंडिए' एकान्तपण्डितः-सर्वथा पण्डित:, 'भवई' भवति इति भगवता कथितः, 'त्तिबेमि' इत्यहं ब्रवीमि ॥०५॥६७॥ इति श्री-विश्वविख्यात नगदल्लमादिपदभूषितवालब्रह्मवारि - ‘जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां श्री सूत्रकृताङ्गसूत्रस्य “समयार्थबोधिन्याः ख्यया" व्याख्यया समलङ्कृतम् द्वितीयश्रुतस्कन्धीयाऽऽहारपरिज्ञानाम
चतुर्थाऽध्ययनं समाप्तम् ।। यौगिक क्रिया के द्वारा वमन न करे। धूप आदि सुगंधित द्रव्यां से शरीर या वस्त्र को वासित न करे ।
उल्लिखित गुणों से सम्पन्न भिक्षु सावध क्रियाओं से रहित, हिंसा असत्य आदि कुत्सित व्यापारों से रहित, क्रोधमान माया और लोभ से रहित, उपशान्त तथा परिनिर्वृत्त अर्थात् समस्त पापों से रहित होता है। ऐसे भिक्षु को भगवान् ने संयत, विस्त, प्रतिहत प्रत्याख्यातपापकर्मा, अक्रिय, संवृत और एकान्तपण्डित कहा है ॥५॥
द्वितीयश्रुतस्कन्ध का चतुर्थ अध्ययन समाप्त ॥२-४॥ વમન (ઉલટી) ન કરે. ધૂપ વિગેરે સુગંધિત દ્રવ્યથી શરીર અથવા વસ્ત્રને सुमधपान रे.
ઉપર બતાવવામાં આવેલા ગુણેથી યુક્ત ભિક્ષુ સાવદ્ય ક્રિયાઓથી રહિત હિંસા અસત્ય વિગેરે કુત્સિત વ્યાપારોથી રહિત ક્રોધ, માન, માયા. અને લેભથી રહિત ઉપશાન્ત તથા પરિનિવૃત્ત અર્થાત્ સઘળા પાપથી રહિત હોય છે. એવા ભિક્ષુને ભગવાને સંયત, વિરત, પ્રતિહત પ્રત્યાખ્યાત પાપકર્મા, અકિય, સંવૃત અને એકાન્ત પંડિત કહેલ છે. સૂઇ પા
છે બીજા ગ્રુતરકંધનું એથું અધ્યયન સમાપ્ત ર-કા स. ६०
For Private And Personal Use Only