________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गमने मतकार्येषु न प्रवर्तयितव्याः, न परिग्रहीतव्याः-इमे इत्यादयो ममेति कल्या परिग्रहरूपेण स्वाधीनतया न स्वीकर्तव्याः, न परितापायितव्या:- अन्नपानाधव रोधेन ग्रीष्मात गादी स्थापनेन च न पोडनीयाः, नोपदावयितव्याः न विषशस्त्रा. दिना मारयितव्याः । 'एए धम्मे धुवे' एषः- अहिंसारूपो धर्मों निश्चितः णिइए' निस्या-धम्तरहितः 'सामए' शाश्वत:-सनातन इत्यर्थः। 'समिच्चलोग समिः स्य लोकम्-लोकवरूपं ज्ञात्वा 'खेम्नेहि खेदज्ञैः-खेदं-परकीयदु ख जानन्तीति खेदशा-तीर्थकरास्त । 'पवेइए' प्रवे दिता-केवलज्ञानेन दृष्ट्वा कथितः अहिंसा धर्मः। एवं से भिक्खू विरए पाणाइवायाभो मिच्छादसणसरलामो' एवं से भिक्षुः विरतः प्राणातिपाततो यावद् मिथ्वादर्शनश्ल्यात् । अहिंसैव परमो धर्म इति ज्ञात्वा प्राणातिपातादारभ्य मिथ्यादर्शनशल्यान्तपापकर्मभि विरतो भवति । 'से भिक्खू' स मिक्षुः -अहिंसाधर्मतत्त्वज्ञः 'णो दंतपखालणेण दंते पक्खालेज्जा' नो दन्तपक्षालनेन दन्तान् पक्षालयेत् । 'णो अंजण' नो अञ्जनम् - करना चाहिए न उन पर हुक्म चलाना चाहिए, न दास आदि बनाकर अपने अधीन बनाना चाहिये और न अन्न पानी आदि में रुकावट डालकर परिताप देना चाहिए और न विष शस्त्र आदि के द्वारा मारना चाहिए। यह अहिंसा धर्म ध्रुव-निश्चित है, नित्य आदि और अन्त से रहित है, शाश्वन सनातन है। लोक के स्वरूप को जानकर परपीड़ा को पहचानने वालों ने अर्थात् तीर्थ करों ने यह धर्म कहा है । इस प्रकार भिक्षु अहिंसा को परमधर्म जानकर प्राणातिपात से लेकर मिथ्यादर्शनशल्य पर्यन्त सभी पापों से विरत होता है । अहिंसा धर्म तत्व का वेत्ता मुनि दन्नधावन (दातौन) से दांतों का प्रक्षालन न करे। आंखों में अंजन न आंजे । औषध का प्रयोग करके अथवा પણ કરવું ન જોઈએ. તેના પર હુકમ ચલાવવું ન જોઈએ. દાસ વિગેરે બનાવીને તેઓને પિતાને આધીન બનાવવા ન જોઈએ. તથા આહાર પાણીમાં રોકાણ કરીને પરિતાપ પહોંચાડ ન જોઈએ તથા વિષ શા વિગેરે દ્વારા મારવા ન જોઈએ આ અહિંસા ધમ ધ્રુવ,-નિશ્ચિત છે. નિત્ય આદિ અને અન્ત રહિત-વિનાનો છે. શાશ્વત સનાતન છે. લેકના સ્વરૂપને જાગીને પરપીડાને ઓળખવાળાઓએ અર્થાત્ તીર્થકરેએ આ ધર્મ કહ્યો છે.
આ પ્રમાણે ભિક્ષુ અહિંસાને પરમ ધર્મ સમજીને પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શલ્ય સુધીના સઘળા પાપોથી વિરત થાય છે. અહિંસા ધર્મને જાણનારા મુનિ દત્તધાવન (દાતણુ) થી દાંતને ન દેવે આંખમાં અંજન-કાજળ ન આજે ઔષધને પ્રવેગ કરીને અથવા યૌગિક ક્રિયા દ્વારા
For Private And Personal Use Only