________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्र
-
-
जागरमाणे वा अमिन भूए मिन्छा ठिप' दिवा वा रात्रौ वा सुपो वा जाग्रद् वा अमित्रभूतो मिश्यासंस्थि:-प्रमदाविरतिकषाययुक्तः सन्, 'णिचं' निस्यम्प्रतिदिनम् 'पदविउ गयचित्तदंडे मवई' प्रगतिपातचित्तदण्डो भवति, मक. पंग शठः प्रशठः तथा-पतिपाते-प्राणातिपाते चित्तं-मनो यस्य स व्यतिपात. चिनः स्वपरदण्ड हेतुत्वाद् दण्डः प्रशचासौ व्यतिपातचित्त दण्डश्चेति प्रशठव्यतिपातचित्तदण्डः । एवं प्रतिदिनमनुचिन्तयन् स वधः तस्य गृहपते मित्रं अजुर्वेति विचारय-ति सुधर्मस्वामी नोदकं प्रति कथयति-सुधर्मस्वामिन स्तादशरष्टान्तशब्दश्रणान्तरं स विचार्य निश्चित्य च वदति, यदयं स वधक स्तस्य हन मामिलाषी शत्रुरेव भवितुमर्हति । यद्यपि क्षणाऽभावान्न मारयति-नयातद्वधचिन्तनात् स शत्रुरेव न मित्रमिति स नोदकः स्वीचकार । 'एवं वियागरेमाणे समियाए वियागरे चोयए हता भाइ' एवं व्यागीर्यमाण:-बोध्यमानः अनेन प्रकारेण आचार्येण प्रबोध्यमानः समेत्य-समभावं प्राप्य व्यागृगान्-अवगतार्थत्वात् स्वीकारोति हन्त ? भवति-हे भगवन् ? स घातक एव स वधको न तु तस्य रक्षक इति । पुरुषके घरमें प्रवेशकरने के लिये विचारता है एवं दिन, रात, सोते
और जागते सदैव उनका अमित्र और उनके प्रतिकूल रहता है, वह उनका हिंसक कहा जा सकता है या नहीं ? तात्पर्य यह है कि जो पुरुष दिन रात सोते जागते गाथापति आदि का घात में तत्पर रहता है, भले ही वह घात नहीं कर पाया है, उसे हिंसक कहना चाहिए या नहीं ?
आचार्य श्री के दृष्टान्त को श्रवण करके और वस्तुस्वरूप का निश्चय करके प्रश्नकर्ता कहता है-हाँ, ऐसा पुरुष उसका घातक ही है, शत्रु ही है। यद्यपि अवसर न मिलने के कारण वह घात करता नहीं है, फिर भी निरन्तर उनके घातका विचार करते रहने से वह उनका घातक ही है, मित्र नहीं है।
મેળવીને પ્રવેશ કરવા માટે વિચારે છે. અને રાત દિવસ, સૂતાં અને જાગતાં હંમેશાં તેને દુશ્મન બનીને તેનાથી પ્રતિકૂળ રહે છે. તે તેને હિંસક કહેવાય છે કે નહીં? તાત્પર્ય એ છે કે-જે પુરૂષ રાતદિવસ સૂતાં અને જાતાં ગાથાપતિ વિગેરેના ઘાતમાં તત્પર રહે છે, ભલે પછી તે ઘાત કરી ન શકે. હોય, તે પણ તેને હિંસક કહેવાય કે નહીં?
આચાર્ય દષ્ટાન્તને સંભળાવીને અને વરત સ્વરૂપને નિશ્ચય કરીને પ્રશ્ન કરનારને કહે છે કે-હા એ પુરૂષ તેને ઘાતક જ છે. શત્રુ જ છે. જો કે લાગ ન મળવાથી તે ઘાત કરી શક્યા નથી, તે પણ હંમેશા તેના ઘાતને વિચાર કરતા રહેવાથી તે તેને ઘાતક જ છે. મિત્ર નહી!
For Private And Personal Use Only