________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्र. अ. ४ प्रत्याख्यानक्रियोपदेशः
निकायविषये इत्यर्थः 'तं जहा' तद्यथा 'पुढवीकार्य जाव तसकायं' पृथिवीकार्य यावर सकारम् , यावत्पदेन-अप्तेजोवायुपनस्पतीनां संग्रहः । 'से एगइओ पुढवी. कारणे किच्चं करेइ वि कारवेइ वि स एकतयः पृथिवी कायेन जीवेन कृत्यंस्त्रीय कार्य जातम्-आहारादिकं करोति कारयति च । 'तस्स णं एवं भवई' तस्य खलु कार्यकत्र्तः पुरुषस्य एवं भवति-स एवमेव वक्त्तुं शक्नोति 'एवं खलु अहं पुढवीकारणं किच्चं करेमि वि कारवेमि वि एवं खलु अहं पृथिवीकायेन कृत्यं कार्य करोम्यपि कारयाम्यपि अनुमोदयाम्पपि णो चेव णं से एवं भवइ इमेण वा इमेण वा' नो चैत्र खलु तस्य-कार्यकर्तः पुरुषस्यैवं भवति-तस्य विषये नैवं कथयितुमन्यैः शक्यते यद् अनेनाऽनेन वा--अमु काऽमुकपृथिवीकायेन स्वकृत्यं करोति कारयति वा, इति । ‘से एएगे पुढवीकारणं किच्चं करेइ वि कारवेइ विस एतेन-अमुकेन पृथिवी कायेन कृत्य-कार्य करोत्यपि, कारयत्यपि यदास पृथिवीकायेन कार्य करोति. कारयति तदा नैवं कथयितुं शक्यते यदयममुकेनैव पृथिवी. कायेन कार्य करोति कारयति अमुकेन व्यक्तिविशेष कार्य न करोति न वा कारयति में से कोई-कोई मनुष्य पृथ्वीकाय से अपना आहार आदि कृत्य करता है और करवाता है। उसके मन में ऐसा विचार होता है कि मैं पृथ्वी काय से अपना काम करता हूं या कराता हूं (या अनुमोदन करता हूं)। उसके सम्बन्ध में ऐसा नहीं कहा जा सकता कि वह अमुक पृथ्वी से ही कार्य करता या कराता है, सम्पूर्ण पृथ्वी से नहीं करता या नहीं कराता है। उसके संबंध में तो यही कहा जाता है कि वह पृथ्वीकाय से कार्य करता है और कराता है। अतएव वह सामान्य रूप से ही पृथ्वीकार्य का विराधक कहलाता है। सामान्य में सभी विशेषों का समावेश हो जाता है, अतएवं यह नहीं कहा जा सकता कि वह अमुक पृथ्वीकाय का विराधक है, अमुक का नहीं। इस कारण वह મનુષ્ય પૃથ્વીકાયથી પિતાને આહાર વિગેરે કાર્યો કરે છે, અને કરાવે છે. તેમના મનમાં એ વિચાર હોય છે કે હું પૃથ્વીકાયથી પિતાનું કામ કરે છું. અથવા કરાવું છું (અથવા અનુમોદન કરું છું) તેઓના સંબંધમાં એવું કહી શકાતું નથી કે તે અમુક પૃથ કાયથી જ કાર્ય કરે છે. અથવા કરાવે છે, સંપૂર્ણ પૃથ્વીથી કરતા નથી કે કરાવતા નથી. તેના સંબંધમાં તે એજ કહી શકાય કે- પૃથ્વીકાયથી કાર્ય કરે છે. અને કરાવે છે. તેથી જ તે સમાન્ય પણાથી જ પ્રવિકાના વિરાધક કહેવાય છે. સામાન્યમાં સઘળા વિશે સમાવેશ થઈ જાય છે. તેથી જ એ કહી શકાતું નથી કે તે
For Private And Personal Use Only