________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रकतामनसे दण्डाः। प्रथा-प्राणातिपाते याद् मिथ्यादर्शनशल्ये । एवं खलु भगवता
आख्यातोऽसंयते ऽविरतोऽलिहताऽमत्याख्यातपापकर्मा-सक्रियोऽसंवृत एकान्त एण्ड एकातिषल एकान्तमुरतः। स बालोऽविचारमनोवचनकायवाक्य: स्वप्नमपि म.पश्यति-पापं च कर्म क्रियते ॥०४-६६॥ ..
टीका-अतएव न सर्वे हिंसका स्तत्र आचार्यः माह-तस्थ' तत्र-हिंसका अहिंसकविषये खलु-इति वा वाक्ल ङ्कारे पूर्ववृत्तस्य प्रज्ञापको वा। 'भगवया' भगवता-अशेषगुणशालिना तीर्थकरेण 'दुवे दिलुता पणत्ता' द्वौ-द्विपकारको दृष्टान्तौ प्रज्ञप्तौ-प्रदर्शितो, 'तं जहां-तद्यथा 'संनिविटुंते य असंनिदिटुंते य' संझि दृष्टान्तश्चाऽसंशिष्टान्तः। संज्ञा-कायिकत्राचिकमानसिकचेष्टा सा विद्यते यस्य स संज्ञी, तस्य दृष्टान्तः संशिष्टान्तः । तद्भिन्नोऽसंजिदृष्टान्तः, 'से किं तं संनि दिटुंते' स कः संझिदृष्टान्तः 'जे इमे संनिपंचिंदिया पज्जत्तमा एएसिणं छजीव. निकाए पड्डुच्च' ये इमें सजिएचन्द्रियाः पर्याप्तका जीवाः सन्ति एतेषां मध्ये पृथिवीकायादारभ्य त्रसकायपर्य तान् पडू नीवनिकायान् प्रतीत्य-आश्रित्य षड्जीव
'तत्य खलु भगवया' इत्यादि।
टीकार्थ-आचार्य श्री उत्तर देते हुए कहते हैं-इस विषय में सर्वगुणसम्पन्न भगवान् श्री तीर्थंकर देव ने दो दृष्टान्त कहे हैं। वे इस प्रकार हैं-संज्ञिदृष्टान्त और असं ज्ञ दृष्टान्त। जिन जीवों में संज्ञा अर्थात् कायिक, वाचिक और मानसिक चेष्टा पाई जाती हैं, वे संज्ञी कहलाते हैं। उसका दृष्टान्त संज्ञि दृष्टान्त कहलाता है । इससे विपरीत असंज्ञि दृष्टान्त समझना चाहिए।
इनमें से संज्ञि दृष्टान्त क्या है ? यह जो संज्ञी पंचेन्द्रिय पर्याप्त जीव हैं, इनमें पृथ्वी काय से लगा कर त्रसकाय पीनन पट्र जीवनिकायों
'तत्थ खलु भावया' त्यादि
ટીકાઈ–આચાર્ચશ્રી ઉત્તર આપતાં કહે છે કે આ વિષયમાં સર્વગુણ સમ્પન્ન ભગવાન શ્રી તીર્થકર દેવે બે દષ્ટાનો કહ્યા છે. તે આ પ્રમાણે છે.–સંગ્નિદષ્ણાત અને અસં િદષ્ટ ન જે જીવોમાં સંજ્ઞા અર્થાત્ કાયિક, વયિક, અને માન સિક ચેષ્ટા મેળવવામાં આવે છે. તેઓ સંસી કહેવાય છે. તેનું દૃષ્ટાન્ત સંશ દૃષ્ટાન્ત કહેવાય છે. તેનાથી વિપરીત અર્થાત્ ઉલટુ અસંજ્ઞિ દષ્ટાન્ત સમજવું. - આ પૈકી સંજ્ઞિ દષ્ટાન્ત શું છે? જે આ સરી પચેન્દ્રિય પર્યાપ્ત છે, છે, તેઓમાં પૃથ્વીકાયથી લઈને ત્રસકાય પર્યન્તના ષટૂકા માંથી કઈ કઈ
For Private And Personal Use Only