________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका वि. अ. अ.४ प्रत्याख्यानक्रियोपदेशः सिद्धमेवेदं सत्यं नाऽस्माभिरसत्यभाषणं क्रियते-इति सिद्धान्तिनां सिद्धान्तः। ततः परमाचा? वक्ति-भो भो:-अत्र विषये भगवता तीर्थकरेण वधकष्टार न्तोऽपि दर्शितः, इत्येतदर्थ पतिपादयति, सुधर्मस्वामी माह-'तत्थ खलु भगवया तत्र खलु-शि वाक्यालङ्कारे भगवता 'वहए दिलुते पणते वकष्टान्ता पाम:-कथितः 'से जहाणामए वहए सिया' तथानाम वा स्यात् 'गाहाव. इस वा' गाथापते वा 'गाहपुसस्स वा' गाथापतिपुत्रस्य वा 'रण्यो वा'
राशो का 'रायपुरिसस्त वा' राजपुरुषस्य वा 'खगं' भणम्-समयमासरं वा 'लर्ण' लब्ध्वा-माप्य 'पविस्सामि' प्रवेश्यामि-प्रवेशं करिष्यामि खणं लदधृणं वहिस्सामि' क्षणं लब्ध्वा वषिष्यामि, 'संपहारेमाणे' सम्पधारयन-तवि. षयकंविचार मनसि कुर्वन् ‘से कि नुहुनाम से वहर' स किं नु नाम वधकः, 'से' तस्य चिन्ताविषयस्य 'गाहाचहस्स' गाथापतेः 'गाहावइपुत्तरस वा गाथापतिपुत्रस्य वा 'रणो वा' राज्ञो वा 'रायपुरिसस्स वा राजपुरुषस्य वा 'खणं लद्धण' क्षण छब्ध्वा 'पविस्तामि' प्रवेक्ष्यामि 'खणं लधुगं वहिस्सामि' क्षणं लब्ध्या वधिष्यामि । 'संपहारे माणे' संप्रधारयन्-विनिश्चिन्छन् 'दिया वा रायो वा मुत्ते वा पापों से निवृत्त नहीं होता है, उसे अवश्य ही पापकर्म का बन्ध होता है। यह सत्य प्रत्यक्षसिद्ध है । अतएव हमारा कथन असत्य नहीं है। यही सिद्धान्तवेत्ताओं का सिद्धान्त है। ___ आचार्य श्री पुनः कहते हैं-इस विषय में तीर्थंकर भगवान ने वधक का दृष्टान्न कहा है, वह इस प्रकार है-कोई वधक किसी गाथापति का, गाथापति के पुत्र का, राजा का अथवा राजपुरुष का वध करना चाहता है और विचार करता है कि मौका पाकर मैं इसके घर में प्रवेश करूंगा, मौका पाकर इसका बध करूंगा, इस प्रकार मन में विचार करता हुआ वह पुरुष गाथापति, गाथापति पुत्र, राजा अथवा राज. પાપકર્મને બંધ થાય છે. આ સત્ય પ્રત્યક્ષ સિદ્ધ છે. તેથી જ અમારૂં કથન અસત્ય નથી. આજ સિદ્ધાન્તને જાણનારાઓને સિદ્ધાંત છે.
આચાર્ય શ્રી ફરીથી કહે છે– આ વિષયમાં તીર્થકર ભગવાને વધકનું દુષ્ટાન્ત કહેલ છે. તે આ પ્રમાણે છે કે ઈ હિંસક પુરૂષ કેઈ ગાથાપતિને કે ગાથા પતિના પુત્રને, ૨ જાને અથવા રાજપુરૂનો વધ કરવાની ઈચ્છા કરે છે, અને તે વિચાર કરે છે કે-લગ જોઈને હું આના ઘરમાં પ્રવેશ કરીશ અને લાગ જોઈને આને વધ કરીશ. આ પ્રમાણે મનમાં વિચાર કરતે થકે તે પુરૂષ ગાથા પતિ, ગાથા પતિ પુત્ર, રાજા અથવા રાજપુરૂષના ઘરમાં અવસર
For Private And Personal Use Only