________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. म.४ प्रत्याख्यानक्रियोपदेशः
.. सुधर्मस्वामी प्राह-'जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्त. स्स वा' यथा स वधक रतस्य, गाथापते वा तस्य गाथापतिपुत्रस्य वा 'रष्णों वा' रामो वा रायपुरिसस्स वा' राजपुरुषस्य वा 'खणं लद्धृर्ण' क्षण लब्ध्वा 'पविस्सामि' मवेक्ष्यामि खणं लघृणं वहिस्सामि त्ति संपहारेमाणे' क्षण बच्चा वधिण्यामीति संप्रधारयन-इत्येवं हृदि निर्णयन् 'दिया वा राओ वा दिवा वा रात्रौ वा 'सुत्तो वा जागरमाणे वा' सुप्तो वा जाग्रद्वा 'अमित्तभूए वा' अमित्रभूतः-शत्रुभावमुपगतो वा 'मिच्छासंठिए' मिथ्यासंस्थितः "णिच्चं पसढविउवायचित्तदंडे' नित्यं "प्रशठव्यतिपातचित्तदण्ड:-प्रकर्षेण शठः प्रशठा व्यतिपाते चित्तं मनो यस्य स व्यतिपातचित्तः स्वपरदण्ड हेतुत्वाईण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति प्रशठव्यतिपातचित्तंदण्डः । एवमेव बाले वि सम्वेसि पाणाणं जाव सध्वेसि सत्ताणं' एवमेव बालोऽज्ञानी प्राणी अपि सर्वेषां प्राणिनां यावत् सर्वेषां सत्त्वानाम् 'दिया वा राओवा' दिवा वा रात्रौ वा 'मुत्ते वा जागरमाणे वा' सुप्तो वा जाग्रता 'अमित्तभूए वि' अमित्रभूतोऽपि 'मिच्छासंठिए' मिथ्यासंस्थितः-असत्य बुद्धियुक्तः 'णिच्चं पसढविउवायचित्तदंडे' नित्यं प्रशठव्यतिपातचित्तदण्डः 'तं जहा' तद्यथा 'पाणाइवाए जाब मिश्छादसणसल्ले' प्राणातिपाते यावन्मिथ्यादर्शनशल्ये, व्यव
प्रश्नकर्ता द्वारा यह स्वीकार करने पर आचार्य कहते हैं जैसे बंधक सोचता है कि मैं गाथापति, गाथापति पुत्र, राजा या राजपुरुष के घर में अवसर पाकर प्रवेश करूंगा और अवसर पाकर उनका घात करूंगा, ऐसा मन में निश्चय करता हुआ वह दिन, रात, सोते और जागते उनका शत्रु बना रहता है, उनकी हिंसा में संलग्न चित्त रहता है, अतएव वधक ही है, इसी प्रकार अज्ञानी प्राणी भी सभी प्राणियों, भूतों, जीवों
और सत्वों का दिनरात सोते और जागते अमित्र-शत्रु ही बना रहता है, वह असत्य बुद्धि से युक्त है, उनके प्रति शठनापूर्ण हिंसा का भाव रखता है। वह प्राणातिपात यावत् मियादर्शनशल्य में स्थित है, इसी
પ્રશ્ન કરનાર દ્વારા આ પ્રમાણે સ્વીકાર કરી લેવાથી આચાર્ય કહે છે કે જેમ હિંસક વિચાર કરે છે કે-હું ગાથા પતિ, ગાથા પતિને પુત્ર રાજા અથવા રાજપુરૂષના ઘરમાં અવસર મળતાં પ્રવેશ કરીશ અને લાગ જોઈને તેને વધ કરીશ. આ પ્રમાણે મનમાં નિશ્ચય કરતે થકે તે રાત દિવસ સૂતાં અને જાગતાં તેને શત્રુ બની રહે છે. અને તેની હિંસા માટે સંલગ્નચિત્ત રહે છે. તેથી તે તેને વધક જ છે. એ જ પ્રમાણે અજ્ઞાની પ્રાણું પણ અઘળા પ્રાણી, ભૂતે જ સોના રાતદિવસ અમિત્ર શત્રુ જ બન્યા રહે છે. તે અસત્ય બુદ્ધિથી
For Private And Personal Use Only