________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.४ प्रत्याख्यानक्रियोपदेशः शब्दैराख्यातस्तीर्थकता । ‘से बाले अवियारमणक्यण कायवक्के' स बालः अवि. चारमनोवचनकायवाक्यः-सोऽज्ञानी मनोवचनकायवि वाररहितः-हिताऽहितप्राप्तिपरिहारविचाररहितः 'सुविणमवि ण पस्सइ' स्वप्नमपि न पश्यति, पटुज्ञानरहितः श्रुचारित्रलक्षणं धर्म स्वप्नेऽपि न पति, 'पावे य से कम्मे कज्जई' पापं च कर्म तेन क्रियते-तत्र तेन बालेन पापं कर्म-प्राणातिपातादि क्रियते ॥५०११६३॥
मूलम्-तत्थ चोयए पन्नवगं एवं वयासी-असंतएणं मणेणं पावएणं असंतियाए वईए पावियाए असंतएणं कारणं पावएणं अहणंतस्त अमणक्खस्स अवियारमणवयगकायवकस्त सुविणमवि अपस्सओ पावकम्मे णो कज्जा, कस्स णं तं हेडं? चोयए एवं बबीई-अन्नयरेणं मणेणं पावएणं मणवत्तए पावे कम्मे कज्जइ, अन्नयरीए वईए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, हणंतस्स समणक्खस्म सवियारमणवयणकायवक्कस्स सुविणमवि पासओ एवं गुणजातीयस्त पावे कम्मे कज्जइ। पुणरवि चोयए एवं बबीइ तत्थ णं जे ते एवमाहंसुअसंतएणं मणेणं पावएणं असंतीयाए वईए पावियाए असं.
ऐसा अज्ञानी जीव मन वचन काय और वाक्य का विना विचारे प्रयोग करता है, हित की प्राप्ति और अहित के परिहार के विचार से रहित होता है । वह यथार्थ ज्ञान से रहित पुरुष स्वप्न में भी श्रुत. चारित्र धर्म को नहीं देखना । वह अज्ञानी पापकर्मों का संचय करता है और प्राणातिपात हिंसा आदि कृत्य करता है ॥१॥
એવા અજ્ઞાની છે મન, વચન, કાય અને વાકયને પ્રેગ વગર વિચાર્યું કરે છે. હિતની પ્રાપ્તિ અને અહિતને પરિહારના વિચારથી રહિત હેય છે. તે યથાર્થ જ્ઞાન વિનાને પુરૂષ સ્વમમાં પણ શ્રુત ચારિત્ર ધર્મને જેતા નથી. તે અજ્ઞાની પાપ કર્મોને સંચય કરે છે. અને પ્રાણાતિપાત-હિંસા વિગેરે કૃત્ય કરે છે. સૂ૦ ૧
For Private And Personal Use Only