________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ધરત
सूत्रकृताङ्गसूत्रे
छाया - अथाऽपरं पुरारूपातम् सर्वे प्राणाः सर्वाणि भूतानि सर्वे जीवाः सर्वे सच्चाः, नानाविधयोनिकाः नानाविधसम्भवाः नानाविधव्युत्क्रमाः, शरीरयोनिक : शरीरसम्भवाः शरीरव्यु क्रमाः शरीराहाराः कर्मोपगाः कर्मनिदानाः कर्मगतिकाः कर्मस्थितिकाः कर्मणा चैव विपर्यासमुपयन्ति । तदेवं जानीहि तदेवं ज्ञात्वा आहारगुप्तः सहितः समितः सदा यतः इतिब्रवीमि ॥३०२०||
|| द्वितीय स्कन्धस्य आहारपरिज्ञानाम तृतीयमध्ययनं समाप्तम् ॥
टीका - अतः परं शास्त्रकारोऽध्ययनार्थमुपसंहारम् सामान्यरूपेण सर्वपाणिनामवस्थां दर्शयित्वा साधुभिः परिपाक मनोविधेयमिति दर्शयति- 'अहावर " पुरवखायं' अथाऽपरं पुराख्यातम् - तीर्थकरेणापरमपि वस्तु पुरा प्रतिपादितम् । 'सव्वे पाणा' सर्वे प्राणाः प्राणिनः, 'सवे भूया' सर्वाणि भूतानि 'सव्वे जीवा' सर्वे जीवाः 'सच्चे सत्ता' सर्वे सत्त्व 'णाणाविहजोणिया नानाविधयोनिका:अनेकप्रकारकयोनिसमुद्भवाः, 'गाणाविहसंभवा' नानाविधसम्भवः अनेकप्रकारकयोनिषु स्थिताः, वर्तमानाः 'णानाविधयुकमा' नानाविधव्युत्पाः इहलोके ये केचन जीवाः, अनेकप्रकारकयोनिषु समुपद्यन्ते - तिष्ठन्ति वर्द्धन्ते च । 'सरीर जोणिया शरीरयोनिका :- शरीरमेव योनिः - उत्पत्तिस्थानं येषां ते तथा शरीरोत्पन्नाः - लिक्षानू कादयः । तथा-'सरोरसं पवा' शरीरसम्भवाः - शरीर एव स्थिताः
'अहावरं पुरखायं' इत्यादि ।
टीकार्थ - शास्त्रकार अब अध्ययन के अर्थ का उपसंहार करते हुए सामान्य रूप से सभी प्राणियों की दशा का वर्णन करवाकर यह कहते हैं कि साधुओं को संयम का पालन करने में मन लगाना चाहिए।
तीर्थकर भगवान् ने पूर्वकाल में अन्य वस्तु भी कही है । संसार के सभी प्राणी, सर्वभूत, सर्व जीव और सर्व सत्व अनेक प्रकार की योनियों में उत्पन्न होते हैं, अनेक प्रकार की योनियों में स्थित हैं और अनेक प्रकार की योनियों में वृद्धि को प्राप्त होते हैं । इन में लीख जूं 'अहावरं पुरखाये' त्याहि
ટીકા—શાસ્ત્રકાર હવે અધ્યયનના અર્થને ઉપસ દ્વાર કરતાં સામાન્ય પણાથી પણ પ્રાણિયાની દશાનુ વર્ણન કરાવીને એ કહે છે કે—સાધુઓએ સયમનું પાલન કરવામાં મન લગાવવું જોઈ એ.
તીથકર ભગવાને પૂર્વકાળમાં અન્ય વિષય સ''ધી પણ કથન કરેલ છે. સ'સારના સઘળા પ્રક્રિયા, સઘળા ભૂતા સઘળા જીવા અને સઘળા સત્વ અનેક પ્રકારની ચેનિયામાં ઉત્પન્ન થાય છે અનેક પ્રકારની ચેનિ ચામાં સ્થિત રહે છે. અને અનેક પ્રકારની ચેનિયેામાં વધે છે. તેમાં લીખ,
For Private And Personal Use Only