________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयबोधिनी टीका द्वि. थु. अ. ३ आहारपरिज्ञानिरूपणम्
४२९
शरीरादेव जायमानाः, 'सरीरवुक्कमा' शरीरव्युत्क्रमाः शरीरे एक परिवर्धमाना भक्तो दृश्यन्ते । 'सरीराहारा' शरीराहाराः- मनुष्यादिशरीरस्यैवाऽऽहारं कुर्वन्ति । 'कम्मोद' कर्मोपगाः- स्वस्त्रकर्मवशगाः 'कम्मणियाणा' कर्मनिदानाः - कर्मैव निदानमादिकारणं येषां ते तथा कर्मातुमासाद्य तत्र तत्र जायन्ते, 'कम्म गइया' कर्मगतिकाः- कर्मानुसार गतियुक्ताः, 'कम्मद्विश्या' कर्मस्थितिकाःकर्मानुसारस्थितिमन्तः 'कम्मणा चे विवरियासमुवेति' कर्मणा चैत्र विपर्यासम् अनेकविध गतिमुपयन्ति । 'से एवमावाणादि' तदेवं जानीहि जीराः कर्मपराधीनाः कालाsधीना भवन्ति । 'से एवमायाणित्ता' तदेवं ज्ञात्वा 'आहारगुले' आहारः- सदोपाहारान्निवृतो भव, 'सद्दिए' सहितः निरवद्याहारयुको भव 'समिए' समितः - पञ्च समितिसमितो मा 'सयाजए' सदा यतः - संगमे यतनावान् भव 'त्ति बेमि' इति ब्रवीमि सुधर्मस्वामी जम्बूस्वामिनं कथयति- हे शिष्य ! एवमेत्र यथोक्तं मया जीवविषये आहारादिकं कर्मस्वरूपं त्वं जानीहि ज्ञात्वा च आदि शरीरयोनिक हैं अर्थात् शरीर में उत्पन्न होते हैं, शरीर में स्थित होते हैं और शरीर में ही बढते देखे जाते हैं। वे मनुष्य आदि के शरीर का ही आहार करते हैं। अपने अपने कर्म के वशीभूत हैं। कर्म ही उनका आदि कारण है। कर्म के अनुसार उनकी गति होती है, कर्म के अनुसार स्थिति होती है और कर्म से ही उनमें उलटफेर होना है । अतएव यह समझो कि संसार के समस्त प्राणी कर्म के अधीन हैं। ऐसा जानकर सदोष आहार से निवृत्त होओ, निर्दोष आहार से युक्त होओ, समितियों से समित तथा सदैव संयम में यातनावान् बनो । 'ति वेमि' सुधर्मा स्वामी जम्बू स्वामी से कहते हैं - हे शिष्य ! जीव के आहार आदि के विषय में तथा कर्म स्वरूप के विषय में मैंने जो कहा
-
જૂ વિગેરે શરીર સ`ખ'ધી ચેાનિવાળા છે, અર્થાત્ શરીરમાં ઉત્પન્ન થાય છે. શરીરમાં સ્થિત હોય છે, અને શરીરમાં જ વધતા દેખાય છે. તે મનુષ્ય વિગેરેના શરીરને જ આહાર કરે છે. પેાત પેતાના કમને વશ થયેલા છે. કમજ તેઓનું આદિકારણ છે. કમ પ્રમાણે તેઓની ગતિ થાય છે. કમ પ્રમાણે જ સ્થિતિ હોય છે. અને કથી તેએામાં ઉલટ પાલટ થાય છે. તેથી જ એમ સમજવુ' કે–જગના સઘળા પ્રાથિયા કને જ આધીન છે, આ પ્રમાણે સમજીને સદોષ-દોષવાળા આહારથી નિવૃત્ત થવું. નિર્દોષ આહારથી યુક્ત થવુ. સમિતિયેથી સમિત તથા હુંમેશાં સંયમમાં યતનાવાન્ મના.
For Private And Personal Use Only
'त्ति बेमि' सुधर्मस्वामी स्वामीने! -- हे शिष्य ! भवना આહાર વિગેરેના સંબંધમાં તથા કના સ્વરૂપના સબંધમાં મે' જે કથન કર્યું