________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ४२७ भणियबाओ गाहाभो जाव मुरकंतताए विउति' एतेषु भगितल्या एता गाथाः यावत्सूर्यकान्ततया विवर्तन्ते, तत्र गोमेद्य-रत्नविशेषः, रजतम्-'चान्दीति' लोकमसिद्धम्, अङ्को रत्नविशेषः, एवं सूर्यकान्ताः सर्वेऽपि रत्नविशेषा ज्ञातव्याः। ते जीवा स्तत्तदयोनिषु समुत्पद्यन्ते 'ते जीवा तेसिं गाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति' ते जीग स्तेषां नानाविधानां त्रसस्थावराणां जीवाना स्नेहमाहारयन्ति । 'ते जीवा आहारेति पुढवीसरीरं जाव संत' ते जीना आहार. यन्ति पृथिवीशरीरं यावत् स्यात् । 'मारे विय गं ते मि तसथावरजोणियाणं पुढवीणं जाव सरकताणं' अपराण्यपि खलु तेषां उसस्थावरयोनिकानां पृथिवीनाम् यावत्सूर्यकान्तानाम् । 'सरीर।' शरीराणि 'णाणावण्णा जाव मक्खायं' नानावर्णानि यावदाख्यातानि 'सेमा तिणि आलावगा जहा उदगाणं' शेषास्त्रय आलापकाः, यथोदकानाम्-पृथिवीकायाः१, पृथिवीयोनिकपृथिवीकायाः२, पृथिवीयोनिकत्रसकायाः३, उदकात् त्रय आलापकाः वेदिनव्याः ॥१९-६१॥
मूलम्-अहावरं पुरक्खायं सव्वे पाणा सव्वे भूया सब्वे जीवा सम्वे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविह वुकमा सरीरजोणिया सरीरसंभवा सरीरवुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगइया कम्मठिइया कम्मणा
चेव विपरियासमवेति। से एवमायाणाहि से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए ति बेमि ॥सू०२०॥ ॥बियसुयक्खंधस्स आहारपरिणगा णाम तईयमज्झयगं समत्तं॥ ___ इन गाथाओं में जिनका उल्लेख किया गया है, इन सब सूर्य कान्त पर्यन्त योनियों में उत्पन्न होनेवाले जीव पृथ्वीकाय हैं। वे जीव नाना प्रकार के अस और स्थावर जीवों के स्नेह का आहार करते हैं। बे पृथ्वीकाय भादि का भी आहार करते हैं। उन स स्थावरयोमिक पथ्वी जीवों के अन्य भी नाना वर्ण रस गंध स्पर्श वाले शरीर कहे गए हैं, उन्हीं के अनुसार जानना चाहिए ॥१९॥
આ ગાથાઓમાં જેઓને ઉલેખ કરવામાં આવેલ છે. તે બધા સૂર્યકાન્ત સુધીની નિમાં ઉત્પન્ન થવાવાળા જીવ પૃથ્વીકાય છે. તે જીવે અનેક પ્રકારના ત્રસ અને સ્થાવર જીવેના સનેહને આહાર કરે છે. તેઓ પૃથવીકાય વિગેરેને પણ આહાર કરે છે. તે ત્રસ સ્થાવર નિવાળા પૃથ્વીકાય જેના બીજા પણ અનેક વર્ણ, ગંધ, રસ, અને સ્પર્શવાળા શરીર કહ્યા છે. તે પ્રમાણે સમજવા. સૂ૦ ૧૯ી
For Private And Personal Use Only