________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्र पाणानां स्नेहपाहारयन्ति । ते जीता आहारथन्नि पृथिवी शरीरं यावत् स्यात् । अपराण्यपि च खल्ल तेपां नपस्थावरमोनिकानामनुस्यूतकानां शरीराणि नानावर्णानि याबदाख्यातानि । एवं दुरूपसम्भवतया एवं चर्मकीटनया मू०१६-५८॥
टीका--पञ्चेन्द्रियप्राणिनां स्वरूपं दर्शविता-विकले न्द्रपस्वरूपमाह-'अहा. ६२' इत्यादि । ये जीवास लस्थावराणां सचित्ताऽचित्तदेहेषु समुत्पद्य तान्याश्रित्य स्थितिमन्तो भवन्ति-वर्द्धन्ते च, तेषां जीवानां विकलेन्द्रियाणामिह प्रकरणे निरूपणं भवति । 'अहावरे' अथाऽपरम् 'पुरक वायं पुरख्यातं तीर्थकरेण, पूर्व स्मिन् काले तीर्थकरा अन्यविधजीपवर्णनं कृत ना, 'इहे गइया सत्ता णाणाविह जोगिया' इहै तये सत्ता कालिक्षादयो जीवाः नानाविधयोनिका:-अनेमका रकयोनिषु समुत्पद्यमाना भवन्ति 'गाणाविहसंवा नानाविध सम्भवाः, तथाऽनेक प्रकारकयोनिषु स्थिता भवन्ति । 'णाणाविहवुकमा' नानाविधव्युत्क्रमाः अनेक प्रकारकयोनिष्वेव विवर्द्धन्ते । 'तज्जोणिया तासमा तदुरकमा तद्योनिकास्त
'अहावरं पुरक्खायं' इत्यादि।
टीकार्थ-पंचेन्द्रिय जीवों का स्वरूप दिखला कर अब विकलेन्द्रिय जीवों का स्वरूप कहते हैं । जो जीव त्रस और स्थावर प्राणियों के सचित्त
और अचित्त शरीरों में उत्पन्न होकर उन्हीं के आश्रय में रहते हैं और बढते हैं, उन्हीं विकलेन्द्रिय जीवों का यहां निरूपण किया गया है।
पूर्वकाल में तीर्थकरों ने अन्य प्रकार के प्राणियों का भी कथन किया है। कोई कोई जीव, जैसे जू, लीख आदि अनेक प्रकार की योनियों वाले होते हैं। वे अनेक प्रकार की योनियों में उत्पन्न होते हैं, ____ 'अहावरं पुरक्खाय' याle
ટીકાર્થ–પંચેન્દ્રિય જીનું સ્વરૂપ બતાવને હવે વિમલેન્દ્રિય જીવોનું સ્વરૂપ બતાવવામાં આવે છે.–જે જીવ ત્રસ અને સ્થાવર પ્રાણિના સચિત્ત અને અચિત્ત શરીરમાં ઉત્પન્ન થઈને તેઓના જ આશ્રયથી રહે છે. અને વધે છે. તે વિકલેન્દ્રિય જીવોનું અહિયાં નિરૂપણ કરવામાં આવે છે.
પૂર્વકાળમાં તીર્થકરો અન્ય પ્રકારના પ્રાણનું પણ કથન કરેલ છે. કઈ કઈ જીવ જેમકે જે લીખ, વિગેરે અનેક પ્રકારની નિયવાળા હોય છે. તેઓ અનેક પ્રકારની નિમાં ઉત્પન થાય છે. અનેક પ્રકારની એનિચિમાં સ્થિત રહે છે, અને અનેક પ્રકારની નિયોમાં વધે છે, અને પિત
For Private And Personal Use Only