________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
-
चान्योपरि विद्यमानं जलादिविन्दु', 'सुद्धोदर' शुद्धोकम् - सामान्य जलम् 'ते जीवा - णाणाविहाणं तस्थावराणं पागागं विणेदमाहारेति' ते वायुयोनिका अष्काविकास्तेषां नानाविधानां संस्थावराणां प्राणानां स्निग्धभावमाहारयन्ति । 'ते 'जीना आहारेति पुढ़वीसरीर जाव संतं ' ते जीवा आहारयन्ति पृथिवीशरीरं याजस्यात् तेषां शरीरमचित्तं कुर्वन्ति विनष्टं तच्छरीरं पूर्वान्च्याहारितं विपरिणामितम् meeri कृतं भवति, 'अवरे वि य णं' अपराण्यपि च खलु 'तेर्सि तस्थावरजोणियाणं असा जाव सुद्धोदगाणं सरीरा णाणारणा जाव मक्खाये' तेषां त्रस स्थावर योनि कानामवश्यायानां हिममहिका करकरतनुकानां शुद्धोदकानां शरीराणि नानावर्ण-रसगन्धस्पर्शयुक्तानि भवन्तीति आख्यातानि भगवता तीर्थकृतेति ।
वायुयोनिकाऽकायान्- जीवानुपदर्श्य अध्योनिकान् अकाय देवोत्पन्नान् - अष्कायान् जीवान् दर्शयितुनाह - 'अहावरं ' इत्यादि । 'अहावरं पुरकखायें' अथावर' पुराख्यातम् 'इहेगइया सत्ता' इहैकतये सच्चाः - इह-अस्मिन् लोके सच्चाः - जीवाः 'उदग जोणिया' उदकयोनिकाः- उदकं - जलमेव विद्यते योनिः - उत्पत्ति(सामान्य जल) ये वायुगोनिक अप्काय के जीव नाना प्रकार के त्रस और स्थावर प्राणियों के स्नेह (रस) का आहार करते हैं । पृथ्वीकाय आदि के शरीरों का भी आहार करते हैं। उनके शरीर को अचित्त बना देते हैं और वह उनके शरीर के रूप में परिणत हो जाना है। उन ओस यावत् शुद्धोदक जीवोंके शरीर नाना वर्ण, रस, गंध और स्पर्श से युक्त होते. हैं, ऐसा तीर्थंकर भगवान् ने कहा है । 'अहावरं पुरखाये' इत्यादि ।
वायुगोनिक अपूकाय जीवों का स्वरूप दिखला कर अप्काययोनिक अकाय के जीवों का निरूपण करते हैं। इस संसार में कोई कोई अकाय के जीव अपकाययोनिक होते हैं। उनकी अप्रकार से
શુદ્ધોદક (સામ ય જલ) આ બધા વાયુયેનિક અકાયના જીવે અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણિયાના સ્નેહ–(રસ) ના આહાર કરે છે. પૃથ્વી. કાય વિગેરેના શરીરને પણ આહાર કરે છે. તેમના શરીરને અચિત્ત બનાવી દે છે. અને તે તેના શરીરરૂપે પરિણત થઈ જાય છે. તે આસ આવતા શુદ્ધોદક સુધીના જીવાના શરીર અનેક વર્ણ, રસ, ગંધ, અને પશ`થી યુક્ત ડાય છે. એ પ્રમાણે તીર્થંકર ભગવાને કહ્યુ છે.
'अहावर' पुरकखायं' छत्याहि
વાયુચેાનિક અસૂકાયનું સ્વરૂપ અતાવીને હવે અસૂકાય ચે.નિવાળા અકાયના જીવે નું નિરૂપણ કરવામાં આવે છે. આ સસારમાં કોઇ કોઈ પ્રકાયના જીવા અપ્રાય ચૈાનિવાળા હાય છે. તેઓની ઉત્પત્તિ અપ્
For Private And Personal Use Only