________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પશે
सूत्रकृतासूत्र योनिकानामुदकानां स्नेहमाहार यन्ति । ते जीना आहारयन्ति पृथिवीशरीरं यावत् स्थाव । अपराण्यपि च खल्ल तेषाम् उदकयोनिकानामुदकानां शरीराणि नानवर्णानि याबदाख्यातानि । अथाऽपरं पुराख्यातम् इहैकतये सवाः उदकयोनिकानां यावत् कर्मनिदानेन तत्र व्यु क्रमाः उदकयोनि के पूद केषु समाणतया वित्तन्ते । ते जीवा स्तेषामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति, ते जीवाः आहारयन्ति पृथिवी शरीरं यावत् स्यात् अपराणापि च खलु तेपामु गोपिकानां सपण नां शरीराणि नानावर्णानि यावदाख्यातानि ॥पू०१७-५७॥ ___टीका-'इह खलु संसारे-अनेके जीवाः पूर्वकृतकर्मवशगा, वायुयोनिका अकाये समुत्पद्यन्ते, यथा-प्रवश्याय हिमक महिकादयः, तेषामेव जीवानामिह प्रकरणे स्वरूपं निरूप्यते । 'अहावरं पुरक्खाय' अथाऽपरं पुराख्यातम्, तीर्थकरे. णेति शेषः, 'इहे गइया' इहैकतये 'सत्ता' सत्ता:-पाणिनः 'णाणाविह नोणिया' नानाविधयोनिका:-अनेकप्रकारकयोनिषु समुत्पन्नाः सन्तः 'जाव' यावत् 'कम्म णियाणेण तत्थ वुक्पा' कर्मनिदानेन तत्र व्यु-क्रमा:-स्वकृतकर्मनिमित्तेन तत्र-वायु: योनिकाऽफाये समुत्पन्ना सतौर स्थिता स्तत्रैव वर्तनशीलाः, वायुयोनिकाऽकाये समुत्पद्यन्ते जीवाः 'णाणाविहाणं तसथावराणं पाणाणं' नानाविधानां त्रसस्थावराणां पाणानाम्, तत्र मण्डूकादयस्त्रसाः, लवणहरितादयः स्थावरास्तेषां पाणिनाम्
'अहावरं पुरक्खायं' इत्यादि !
टीकार्थ-इस संसार में अनेक जीव पूर्वकृत कर्मके अधीन होकर वाययोनिक अप्काय में उत्पन्न होते हैं, जैसे अवश्याय महिका आदि इस प्रकरण में उन्हीं का स्वरूप कहा जाएगा।
तीर्थकर भगवान ने कहा है कि इस लोक में कोई कोई जीव विविध प्रकार की योनियों में उत्पन्न होते हुए कर्म के उद्य से वायुः योनिक अप्काय में आते हैं। वे वहीं स्थित होते और वृद्धि को प्राप्त
'अहावर पुरक्खाय' त्या
ટીકાથ-આ સંસારમાં અનેક ઈવે પહેલાં કરેલા કર્મને આધીન થઈને વાયુનિક અપકાયમાં ઉત્પન્ન થાય છે, જેમકે–અવસ્થા મહિકા ઝાકળ આદિ આ પ્રકરણમાં તેના વિશેજ કથન કરવામાં આવશે
તીર્થકર ભગવાને કહ્યું કે – આ લેકમાં કઈ કઈ છે અનેક પ્રકા રની નિમાં ઉત્પન્ન થતા થકા કર્મના ઉદયથી વાયુયોનિક અપકાયમાં આવે છે. તેઓ ત્યાંજ સ્થિત હોય છે. અને વૃદ્ધિ પામે છે. તેઓ ત્રસ અને
For Private And Personal Use Only