________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् प्रत्याख्यान्ति 'पञ्चावखाइत्ता वहूई भत्ताई अणसणाए छेदिति' प्रत्याख्याय बहूनि भक्तानि अनशनेन छेदयन्ति, दीर्घकालमनशनं कृत्वा संस्थारं समापयन्ति 'अणस. णाए' छेदित्ता' अनशनेन छेदयित्या 'जस्सट्टाए कीरह' यदर्थाय-यस्मै प्रयोजनाय मोक्षमाप्तये क्रियते एता:-क्ष्यमाणाः क्रियाः, यथा-'नग्ग भावे' नग्नभावो नग्नता 'मुंडभावे' मुण्ड भाव-शिरोमुण्डनम् 'अण्हाणभावे' अस्नानभावः 'अदत्तवणगे' अदन्तवर्णकः, स्नानाऽभावो दन्तानामपक्षालनश्च । 'अच्छ तए' अच्छत्रका 'अणोवाहणए' अनुपानकः-नस्तः उपानही यस्य सोऽनुपानकः । 'भूमिसेज्जा' भूमिशय्या-भूमौ शयनम् 'फलगसेज्जा' फल कशय्या 'कट्ठसेज्जा' काष्ठशय्या 'केसलोए' केशलोचः 'बमचेरवासे' ब्रह्मचर्यवास:-ब्रह्म वय वासः वसनं यस्य स तथा, 'परघरपवेसे' परगृहप्रवेशः-भिक्षार्थ वर्षाद्युपंपळवेम्यो व्रतरक्षार्थ वा, 'लद्धावलद्वे' लब्धापलब्धे-अयं भावः-सन्मानादिना लब्धे भिक्षादिके तिरस्कारा: दिना अपलब्धे-अमाप्ते भिक्षादिके हर्षशोकरहितः, 'माणावमाणाओ' माना. पमानानि-लब्धमानापमानानि यदर्थ वसन मानानि अपमानानि च सहते, 'हील. णाओ' हीलनाः तत्र हीलनं जन्मकों द्वाटनपूर्व निर्भर्सनम्, 'निंदणाओं' निन्दा वाक्यानि-निन्दनं कुत्सितशब्दपूर्वकं दोषोद्घाटनेन अनादरणम् 'खिसणाओ' काल तक अनशन-प्रत्याख्यान करके संथारे को समाप्त करते हैं और जिस उद्देश्य को प्राप्त करने के लिए नग्नता, मुण्डता, स्नान का त्याग, दन्तधावन का त्याग, छाता और जूना का त्याग, भूमिशयन, पाट पर शयन, काष्ठ पर शयन, केश लोच, ब्रह्मचर्यवास, परगृह प्रवेश अर्थात् भिक्षावृत्ति, भिक्षा का लाभ होने पर या लाभ न होने पर राग-द्वेष धारण न करके समभाव धारण किया था, भत्र्सना सहन की थी अर्थात् जन्म और कर्म प्रकट करके किये गये अपमान को सहन किया था निन्दा सहन की थी खिंसणा अर्थात् हाथ या मुख અનશનનું પ્રત્યાખ્યાન કરીને સંથારે કરે છે. અને જે ઉદ્દેશ્યને પ્રાપ્ત કરવા માટે નમ્રપણું મંડપણું સ્નાનને ત્યાગ, દાતણ કરવાને ત્યાગ છત્રી અને જેડાને ત્યાગ, ભૂમિશયન, પાટપર શયન, લાકડા પર શયન, કેશ લેચ, બ્રહ્મચર્યવાસ, પરગ્રહ પ્રવેશ. અર્થાત્ ભિક્ષાવૃત્તિ ભિક્ષાને લાભ થાય ત્યારે અથવા ભિક્ષાને લાભ ન થાય તે પણ રાગ કે દ્વેષભાવ ધારણ ન કરતાં સમભાવ ધારણ કર્યો હોય, જે પ્રજા માટે માન-અપમાન સહન કર્યું હોય, ભટ્સના તિરસ્કાર સહન કરી હોય, અર્થાત્ જન્મ, અને કર્મ પ્રગટ કરીને કરવામાં આવેલ અપમાન સહન કર્યું હોય, નિંદા સહન કરી હોય, ખિસણ
For Private And Personal Use Only