________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
美
३६०
सूत्रकृताङ्गसू
'घुमा'
मा वृक्षे एव विवर्द्धमानाः 'तज्जोगिया' तयं निका 'तं संभवा' तत्सम्भवा 'तमुत्रक्का' तदुपक्रमाः वृक्षादेवोत्पद्यन्ते वृक्षे पत्र 'तिष्ठन्ति वृक्षे एव विवर्द्धन्ते । 'कम्भोग' कर्मोपगाः- कर्मवशाः 'कम्मनिवाणेणं' कर्मनिशनेन - कर्ममे गया 'तत्थ बुकपा' तत्र व्युह्क्रमाः- तत्रैधनानाः ! 'रुक्ख जोणि
सु' वृक्षयोनिकेषु 'रुक्खेपु' वृक्षेषु 'मूलवार' मूलनया, तत्र सूत्रम्-भूमिस्थित भनिविशेषस्तेन रूपेण 'कंदलाए' कन्दतया मूलानामुपरि वृक्षावयवविशेषः कन्दस्तेन रूपेण 'धताएं' स्कन्धतया - कन्दस्पोपरिमागस्तेन रूपेग 'तयत्ताए' वक्तया 'सालताए' सालतया - बूरच्छाखारूपेण 'पवालसाए' प्रबालतया - किसचयरूपेण 'सत्ता' पत्रतया 'पुष्कताएं' पुष्पतया 'फलताएं' फलतया 'बीयताए 'बीजतया 'विउति' विवर्त ते कर्माधीनास्ते जीवाः मूलादारभ्य बोजपर्यन्तं तेभर स्वराद्रवेण समुत्पद्यन्ते । मूलादारभ्य वीजपर्यन्ता ये जीवाः सन्ति तेषु मत्येक जीवो मित्र मिन एव ततदूपेण तत्र तत्रोत्पद्यते, वृक्षस्य सर्वाङ्गव्यापको जीवस्तु
एभ्यो दशजी वेभ्यो भिन्नः सन् वृक्षे उत्पद्यते इति भावः । वृक्षावयवतथा समु पन्नास्ते जीवाः 'सिक्ख गोणियाणं रुक्खाणं सिणेहमाहारे वि' तेषां वृक्ष योनि
Acharya Shri Kailassagarsuri Gyanmandir
वशीभून और कर्म के निमित्त से वृक्ष में उत्पन्न होते, स्थित रहते और वढते हैं । ये वृक्षयोनिक वृक्षों में मूल रूप से, कंद रूप से, स्कंध
रूप से, छाल रूप से, शाखा रूप से, कौंपल रूप से, पत्र रूप से, पुष
रूप से, फल रूप से और बीज रूप से उत्पन्न होने हैं । इस प्रकार वृक्ष के अवयवों के रूप में उत्पन्न हुए वे जीव उन वृक्षयोनिक वृक्षों के स्नेह को आहार करते हैं मूलसे लेकर बीजपर्यन्त के जो जीव होते है वे प्रत्येक जीव भिन्न होते हुए उसीरूप से वहाँ वहां उपन्न होते हैं वृक्ष व्यापकजीव इस दस प्रकार के जीवों से भिन्न है और वृक्ष में उत्पन्न होते हैं । अर्थात् वृक्ष के द्वारा ग्राण किये हुए स्नेह से તથા ક્રમના નિમિત્તે વૃક્ષામાં ઉત્પન્ન થાય છે. સ્થિત રહે છે અને વધે છે. આ ચેાનિવાળા જીવા વૃક્ષામાં મૂળ રૂપે, કદરૂપે, ધરૂપે, છાલરૂપે, ડાળરૂપે, કુ ળરૂપે, પત્રરૂપે, પુષ્પરૂપે, ફળરૂપે અને ખી રૂપથી ઉત્પન્ન થાય છે. આ રીતે વૃક્ષના અત્રયવાના રૂપથી ઉત્પન્ન થયેલા તે જીવે તે વૃક્ષ ચેાનિવાળા વૃક્ષાના સ્નેહના આહાર કરે છે. મૂળથી આરસીને ખીજ સુધી જે જીવા હાય છે, તે પ્રત્યેક જીવા જુદા જુદાં હાવા છતાં એજ રૂપે ત્યાં ઉત્પન્ન થય છે. વૃક્ષનું સર્વાંગ વ્યાપક જીવ આ દસ પ્રકારના જીવાથી જુદા અને વૃક્ષમાં ઉત્પન્ન થાય છે. અર્થાત્ વૃક્ષદ્વારા ગ્રહણુ કરવામાં આવેલ
For Private And Personal Use Only