________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ४०५ यन्ति, अन्य त्स मनुष्यपकरणज्ज्ञातव्यम् 'अवरेऽ वि य ? अपराण्यपि च खलु तेसिं' तेषां सर्प जोवानाम् 'उरपरिसप्पथलपरपंचिंदियतिरिक्ख नोणियाण' उरःपरिसर्पस्थलचरपश्चन्द्रिपतिर्यग्योनि कानाम् 'अहीण' अहीनाम् ‘जाव महोरगाण' यावद्-अजगराशालिकमहोरगाणाम् , 'सरीरा' · शरीराणि ‘णाणावण्णा" नानावर्णानि 'णाणागंधा' नानागन्धानि 'जाव मक्खाय' याक्दाख्यातानि । अयमाशय:-उपःपरिसदारभ्य महोरगपर्यन्तानां स्थल वरपञ्चेन्द्रिगतियायोनिकनीयानां विभिन्न नानावर्ण रसगन्धस्पर्शवन्ति अपराष्पपि च खलु शरीराणि भवन्तीति । ___ उम् परितांदोन्निरूप्य भुन परिमाणां स्वरूपाणि दर्शयितुमाह-'अहावरपुरक्वायं' अथाऽपर पुराख्यातम् , इतः परं पृथिव्यां सञ्चरणशीलानां पश्चेन्द्रिय जीवानां स्वरूपमाख्यातं तीर्थकरेग ‘णाणाविहाणं' नानाविधानाम् 'भुयारिसप्पथल. यरपंचिदितिरिक्ख नोणियाणं' भुजपरिसर्पस्थलचरपश्चेन्द्रियतिर्यग्योनिकानाम् 'तं जहा' तद्यथा-'गोहाणं' गोधानाम् 'नउलाण' नकुलानाम् 'सीहाणं' सिंहानाम् 'सरभोग करके ये जीव उसे अपने शरीर के रूप में परिणत करते हैं इत्यादि सब वक्तव्यना मनुष्य के प्रकरण के अनुसार समझ लेना चाहिए। सर्प यावत् महोरग आदि उपरिसर्प स्थल चर पंचेन्द्रिय तिर्यचों के नाना वर्ण, गंध, रस और स्पर्श वाले शरीर होते हैं।
. इस प्रकार उरपरिसा, सर्प आदि का निरूपण करके भुजपरिसरों का स्वरूप दिखलाते हैं-'अहावरं पुरक्खायं णाणाविहाणं भुयपरिसप्प' इत्यादि।
तीर्थकर भगवान् ने नाना प्रकार के स्थल वर भुजपरिसर्प पंचे. न्द्रिय नियंचों का स्वरूप कहा है। वे इस प्रकार हैं-गोह, नकुल, - ઉપભેગા કરીને આ છે તેને પિતાના શરીર રૂપે પરિણુમાવે છે. વિગેરે સઘળું કથન મનુષ્યના પ્રકરણમાં કહ્યા પ્રમાણે સમજી લેવું સર્પ યાવત મહારગ વિગેરે ઉર પરિસર્પ, થલચર પચેયિ તિર્યંચના અનેક પ્રકારના qg, मध, २स, अने २५शवाय ॥२॥ ३य छे. .
આ રીતે ઉરઃ પરિસર્પ, સર્પ વિગેરેનું નિરૂપણ કરીને ભુજ પરિસ પનું સ્વરૂપ હવે સૂત્રકાર બતાવે છે.— ___ अहावरं पुरक्खायं णाणाविहाण भुयपरिसप्प०' त्या .....
તીર્થકર ભગવાને અનેક પ્રકારના સ્થળચર ભુજ પરિસર્ષ પંચેન્દ્રિય तिय-यानु २१३५ डे छे. ते मा प्रमाणे समायु, ।, नाणीया, सिंह,
For Private And Personal Use Only