________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रताङ्गसूत्र डाणं' सरटानाम् सल्लाण' शललकानाम् ‘सरघाण' सरघाणाम् ‘ख राण' खराणाम् , नकुलवच्चलनशीलानाम् 'घरकोइलि गाणं' गृहकोकिलानाम् 'विस्संभराणं' विश्वम्भराणाम्-जन्तु विशेषाणाम् 'मुसगणं' मुषकाणाम् 'मंगुसाणं' मङ्गुषाणाम्-नकुलजातिविशेषाणाम् 'पइलाइयाण' पदलालिवानाम्-हस्तबलचलनशीलसर्पजातीनाम् 'विरालियाणं' विडालानाम् 'जोहीयाणं' योधिकानाम्-जन्तुविशेषाणाम् *चउप्पाइयाणं' चतुष्पदाम् , 'तेसिं च ण' तेषां च खलु 'अहवीएणं' यथावीजेन 'अहाबकासेग' यथाऽवकाशेन 'इत्थीए पुरिसस्त य' स्त्रियाः पुरुषस्य च 'जहाउरपरिसप्पाणं तहा भाणिय' यथोरस्परिसर्पाणां भणितं तथा भुनपरिसणामपि भणितव्यम् 'जाव सारूविकडं संतं' यावत्सारूपी कृतं स्यात् , मनुष्यप्रकरणबज्ज्ञातव्यम् , तथाहि-कर्मकृतयोनौ अत्र मैथुनमत्ययिको नाम संयोगः समुत्पद्यते ते जीवा द्वयोरपि मातापित्रोः स्नेहं संचिन्वन्ति तत्र जीवाः स्त्रीतया पुरुषतया नपुंसकतया विवर्त-ते, ते जीवाः मातुरात पितुः शुक्रं तदुभयं संमृष्टम्-ऋतुवीर्य मिश्रितं, कलुषम् , किलिषम्-घृणायुक्तं प्रथमतया आहारयन्ति, ततः पश्चात् सा माता नानाविधान रसान्वितान् आहारानाहारयति, ततस्ते जीवा एकदेशेन सिंह, सरट, शल्लक, सरघ, खर (जो नकुल के समान चलते हैं), गृहकोकिला (छिपकली), विश्व भर (विस भरा), मूषक, मंगुस (एक जाति का नकुल) पदललित (पदल), बिडाल, योधिक और चतुष्पद आदि । इन जीवों की बीज और अवकाश के अनुसार उत्पत्ति होती है इत्यादि कथन पूर्ववत् जान लेना चाहिए।
तात्पर्य यह है कि कर्मकृत योनि में मैथुन प्रत्ययिक नामक संयोग उत्पन्न होता है। तदनन्तर वहां जीव स्त्री, पुरुष और नपुंसक के रूप में उत्पन्न होते हैं। सर्व प्रथम वे माता पिता के रजवीर्य का आहार करते हैं। पश्चात् माता जो नाना प्रकार के रस वाला आहार करती है, उसमें
स२८, २ सय, ५२, (२ नाजियानी भयाले छ.) गायिका (७५४सीमl) विश्वम२ (विसस) भूष४ (४५) भ'शुस (मे प्रारी नजिया) પદલિત (પદ) બિલાડી ધિક અને ચોપગ વિગેરે. આ જીવની ઉત્પત્તિ બી અને અવકાશ પ્રમાણે થાય છે. વિગેરે કથન પૂર્વવતુ-પહેલાં કહ્યા પ્રમાણે સમજી લેવું.
કહેવાનું તાત્પર્ય એ છે કે—કમકૃત નિમાં મૈથુન, પ્રત્યાયિક નામનો ગ ઉત્પન્ન થાય છે. તે પછી ત્યાં જીવ સ્ત્રી, પુરૂષ અને નપુંસક પણાથી ' ઉત્પન્ન થાય છે. સૌથી પહેલાં તેઓ માતા પિતાના રજ અને વીર્યને આહાર કરે છે. તે પછી માતા જે અનેક પ્રકારના રસવાળે આહાર કરે છે.
For Private And Personal Use Only