________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गो ननयन्ति, 'पोयं वेगया जणयंति' पोतमे के जनयन्ति, ‘से अंडे उभिज्जमाणे इत्थि वेगया जणी' तस्मिन्नाडे -उद्भिद्यमाने-स्फुटिते सति एके स्त्रियम्स्त्रीजातीकं जनयन्ति, 'एगे पुरिसं वि णपुंसगं पि' पुरुषमपि नपुंसकमपि जनयन्तीति, समुत्पधन्ते, शुक्राधिक्ये पुरुषो भवति शोणिताऽधिक्ये वी भवति, शुक्रशोणितयोः समत्वे नपुंसको जायते, कर्मप्रभावादेव यथायथं जननं जीवानाम् तत्र तु बाह्य कारणानां गौणत्वमेवेतिसारः । 'ते जीवा डहरा समाणा वाउकायमाहारेति' समुत्पन्नाः अण्डानिर्भिध बहिरागता स्ते जीवाः सर्पदहराः-बाला! सन्तो वायुकायमाहारयन्ति, 'आणुपुत्वेणं वुड।' आनुपूर्वेण-क्रमशो द्धमाना वृद्धाः, 'वणस्सइकायं तसथावरपाणे' वनस्पतिकार्य सस्थावरमाणान् क्रमश: प्रवर्द्ध मानाः सादिजीशः वनस्पतित्रसस्थावरकायान् यथारूचि यथालामम्गहारयन्तो जीवनयात्रा निर्वहन्ति । ते जीवा आहारे ति पुढवीसरीरं जाव संत' ते जीवाः पृथिव्यादिशरीराण्यपि भुनानाः तानि स्वात्मसात् स्वशरीररूपेण परिणम उत्पन्न करते हैं। कोई पोत को उत्पन्न करते हैं। अण्डे के फटने पर कोई स्त्री, कोई पुरुष और कोई नपुंसक के रूप में उत्पन्न होते हैं। शुक्र की अधिकता हो तो पुरुष होता है, शोणित की अधिकता होने पर स्त्री और शुक शोणितकी समानता होतो नपुंसक होता है। इनके पुरुष आदि होने में प्रधान एवं अंतरंग कारण तो कर्म ही है। शुक्र शोणित आदि वाह्य कारण गौण हैं। - जब ये सर्प आदि जीव अण्डे से बाहर आते हैं और बालक होते हैं वायुकाध का आहार करते हैं। कम से बडे होने पर वनस्पतिकाय तथा त्रस और स्थावरकाप का अपनी रुचि एवं प्राप्ति के अनुसार आहार करते हुए जीवनयात्रा का निर्वाह करते हैं । पृथ्वी आदि का उप. કેઈ સ્ત્રી, કેઈ પુરૂષ, અને કેઈ નપુંસક પણાથી ઉત્પન્ન થાય છે. શુક્રનું અધિકપણું હોય તે પુરૂષ અને શાણિતનું અધિક પણું હેય તે સ્ત્રી ઉત્પન્ન થાય છે. તથા શુક્ર અને શણિતનું સરખા પણું હેય તે નપુંસક થાય છે. તેઓના પુરૂષ વિગેરે હવામાં મુખ્ય અને ખાસ કારણ તે કર્મ જ છે.
शु, शोणित विगेरे तो गो २ - જ્યારે આ સર્પ વિગેરે છ ઇંડામાંથી બહાર આવે છે, અને બાળક હોય છે, ત્યારે વાયુકાયને આહાર કરે છે, અને કમથી મેટા થાય ત્યારે વનસ્પતિકાય તથા ત્રસ અને સ્થાવર કાયને પોતાની રૂચી અને પ્રાપ્તિ પ્રમાણે આહાર કરતા થકા જીવન યાત્રાને નિર્વાહ કરે છે. પૃથ્વી વિગેરેને
For Private And Personal Use Only